________________
ज्ञाताधर्मकथासूत्रम्-१/-19/३७ महावायवैगेणं संघट्टिएसु छिन्नजालेसु आवयमाणेसु पोल्लरुक्खेसु अंतो २ झियायमाणेसु मयकुहितविनिविट्ठकिमियकद्दमनदीवियरगजिण्यामागीयंतेसुवनंतेसुभिंगारकदीशंकंदियरवेसु खरफरुसअणिहरिहवाहितविदुमगोमु नुमेसुनहारमुक्तपक्खपयडियजिब्मतालुयअसंपुडिततुंडपक्खिसंधेसु ससंतेसु गिम्दसम्हउण्हारा फसचंडमारुयसुक्कतणपत्तकयवरवउलिभमंतदित्तसंभंतसावयाउलमिगताहाबादचिहाटेसु गिरिवरेसु संवट्टिएसु तत्थमियपसवसिरीसिवेसुअवदालियवयणविवरणिलालिगग्गजीहे महंततुंबइव पुनकनेसंकुचियथोरपीवरकरे ऊसियलंगूले पीणाइयविरसरडियसद्देणं फोडयंतेव अंबरतलं पायददरएणं कंपयंतेव मेइणितलं विणिम्मुयमाणे य सीयारंसबतो समंता वल्लिवियाणाइंछिंदमाणे रुक्खसहस्सातिं तत्य सुबहूणि नोल्लायंते विणट्टरटेब्वनरवरिदेवायाइद्धेव्वपोए मंडलवाएव्व परिब्यमंतेअभिक्खणं २ लिंडणियां पमुंचमाणे २ बहूहिं हत्थीहि य जाव सद्धिं दिसोदिसिं विप्पलाइत्था,
तत्थणंतुर्म मेहा! जुन्नेजराजजलरियदेहे आउरे झंझिएपिवासिएदुब्बले किलंतेनट्ठसुइए मूढदिसाए सयातो जूहातो विष्पहूणे वणदवजालापारद्धे उण्हेण तण्हाए य छुहए य परब्भाहए समाणेभीएतत्ये तसिए उब्विग्गे संजातभएसव्वतोसमंता आधावमाणे परिधावमाणे एगंचणं पहंसरंअप्पोदयं पंकबहुलं अतित्येणं पाणियपाए उइन्नो, तत्य णं तुम मेहा! तीरमतिगते पाणियं असंपत्ते अंतरा चेव सेयंसि विसन्ने, तत्यण तुमं मेहा! पाणियं पाइस्सामित्तिकठ्ठ हत्तं पसारेसि, सेवि यते हत्थे उदगं न पावति,
तते णं तुम मेहा! पुणरवि कार्य पच्चुद्धरिस्सामीतिकट्ठ बलियतरायं पंकसि खुत्ते।
तते णं तुमे मेहा ! अन्नया कदाइ एगे चिरनिजूढे गयवरजुवाणए सगाओ जूहाओ करचरणदंतमुसलप्पहारेहिं विप्पर समाणे तं चेव महद्दहं पाणीयं पादेउंसमोयरेति, तते णं से फलभए तुमं पासति २ तं पुबवेरं समरति २ आसुरुत्ते रुढे कुविए चंडिक्किए मिसिमिसेमाणे जेणेव तुमंतेणेव ज्वागच्छति र तुमंतिखेहिं दंतमुसलेहिं तिक्खुत्तोपिट्ठतो उच्छुभतिउच्छुभित्ता पुबवेरं निजाएति र हट्टतुट्टे पाणियं पियति र जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए,
तते णं तव मेहा ! सरीरगंसि वेयणा पाउब्भवित्था उज्जला विउला जाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरित्था । तते णं तुम मेहा! तं उज्जलं जावदुरहियासं सत्तराइंदियं वेयणं वेदेसिसवीसंवाससतं परमाउंपालइत्ताअवसदृदुहट्टे कालमासे कालं किच्चा इहेव जंबुद्दीवे भारहे वासे दाहिणभरहे गंगाए महानदीए दाहिणे काले विंझगिरिपायमूले एगेणं मत्तवरगंधहत्थिणा एगाए गयवरकरेणूए कुञ्छिसि गयकलभए जणिते,
तते णं सा गयकलभिया नवण्हं मासाणं वसंतमासंमि तुमं पयाया, तते णं तुम मेहा! गब्भवासाओ विप्पमुक्के समाणे गयकलभए यावि होत्था, रत्तुप्पलरतसूमालए जासुमणारत्तपारिजत्तयलक्खारससरसकुंकुमसंझब्भरागवन्ने इट्टा निगस्सजूहनइणोगणियायारकणेरुकोत्यहत्थी अनेगहत्यिसयसंपरिवुडे रम्मेसु गिरिकाणणेसु सुहंसुहेणं विहरसि । तते णं० उम्मुक्कबालभावे जोव्वणगमणुपत्ते जूहवइणा कालधम्पुणा संजुत्तेणं तंजूहं सयमेव पडिवजसि,
ततेणं तुममेहा! वणयरेहिं निव्वत्तियनामधेजे जाव चउदंते मेरुप्पभे हत्थिरयणे होत्था, उत्य णं तुम मेहा ! सत्तंगपइट्ठिए तहेव जाव पडिलवे, तत्थ णं तुम मेहा ! सत्तसइयस्स जूहस्स आहेवबंजाव अभिरमेत्था, ततेणंतुमंअनया कयाइगिम्हकालसमयंसिजेट्टामूले वनदवजाला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org