________________
२५
श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१ जोगवग्गणवामद्दणमल्लजुद्धकरणेहिं संतेपरिस्संते सयपागेहिं सहस्सपागेहिं सुगंधवरतेलमादिएहिं पीणणिज्जेहिं दीवणिज्जेहिं दप्पणिज्जेहिं मदणिजेहिं विहणिजेहिं सबिंदियगायपल्हायणिज्जेहिं अभंगएहिं अब्भंगिए समाणे तेल्लचम्मंसिपडिपुन्नपाणिपायसुकुमालकोमलतलेहिं पुरिसेहिं छेएहिं दक्खेहिं पडेहिं कुसलेहिं मेहाचीहि निउणेहिं निउणसिप्पोवगतेहिं जियपरिस्समेहिं अब्भंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहिं
अडिसुहाए मंससुहाए तयासुहाए रोमसुहाए चउविहाए संबाहणाए संबाहिए समाणे अवगयपरिस्समे नरिंदे अट्टणसालाओ पडिनिक्खमइ पडिनिक्खमइत्ता जेणेव मञ्जणघरे तेणेव उवागच्छइ उवागच्छइत्ता मजणघरं अनुपविसति अनुपविसित्ता समंत (मुत्त) जालाभिरामे विचित्तमणिरयणकोट्टिमतले रमणिज्जेण्हाणमंडवंसि नानामणिरयणभत्तिचिततंसिण्हाणपीटंसि
-सुहनिसन्ने सुहोदगेहिं पुप्फोदएहिं गंधोदएहिं सुद्धोदएहि य पुणो पुणो कल्लाणगपवरमजणविहीए मजिए तत्थ कोउयसएहिं बहुविहेहिं कल्लाणगपवरमजणावसाणे पम्हलसुकुमालगंधकासाईयलूहियंगेअहतसुमहग्धदूसरयणसुसंवुए सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावन्नग विलेवणे आविद्धमणिसुवने कम्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तसुकयसोहे पिणद्धगेवजे अंगुलेजगललियंगललियकयाभरणे नानामणिकडगतुडियथंभियभुए अहियरुवसस्सिरीए कुंडलुञ्जोइयाणणे मउडदित्तसिरए हारोत्थयसुकतरइयवचअछे पालंबपलंबमाणसुकयपडउत्तरिजे मुद्दियापिंगलं गुलीए नानामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसंतविरइयसुसिलिट्ठविसिठ्ठलट्ठसंठियपसत्थआविद्धवीरवलए, किंबहुना?
कप्परुक्खए चेव सुअलंकियविभूसिए नरिंदे सकोरिटमल्लदामेण छत्तेणं धरिजमाणेणं उभओचउचामरवालवीइयंगे मंगलजयसद्दकयालोए अनेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुंबियमंतिमहामंतिगणगदोवारियअमच्चचेडपीढमदनगरनिगमसेहिसैणावइसत्थवाहदूयसंधिवाल सद्धिं संपरिवुडे धवलमहामेहनिग्गएविव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव्व पियदसणे नरवई मजणघराओ पडिनिक्खमति पडिनिक्खमित्ता जेणेव बाहिरिया उवट्टाणसाला तेणेव उवागच्छि उवागच्छइत्ता सीहासणवरगते पुरत्थाभिमुहे सन्निसन्ने ।
तते णं से सेणिए राया अप्पणो अदूरसामंते उत्तरपुरच्छिमे दिसिभागे अट्ठभद्दासणाई सेयवत्थपञ्चुत्थुयाति सिद्धत्थमंगलोवयारकतसंतिकम्माईरयावेइरयावित्ता नानामणिरयणमंडियं अहियपेच्छणिजरूवं महग्यवरपट्टणुग्गयं सण्हबहुभत्तिसयचित्तट्ठाणं ईहाभियउसभतुरयणरमगरविहगवालगकिंनरुरुसरभधमरकुंजरवणलयपउमलयभत्तिचित्तं सुखचियवरकणगपवरपेरंतदेसभागं अभिंतरियं जवणियं अंछावेइ अंछावइत्ता अच्छरगमउअमसूरगउच्छइयं धवलवस्थपञ्चत्थुयं विसिलु अंगसुहफासयं सुमउयं धारिणीए देवीए भद्दासणं रयावेइ रयावइत्ता कोडुंबियपुरिसे सद्दावेइ २ एवं वदासी-खिप्पामेवभो देवाणुप्पिया! अटुंगमहानिमित्तसुत्तत्थपाढए विविहसत्यकुसले सुमिणपाढए सद्दावेह २ ता एयमाणत्तियं खिप्पामेव पञ्चप्पिणह ।
तते णं ते कोडुबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्ट जाव हियया करयलपरिग्गहियंदसनहंसिरसावत्तंमत्थए अंजलिं कट्टएवंदेवोतहत्ति आणाए विनएणंवयणंपडिसुणेति २ सेणियस्स रनो अंतियाओ पअिनवमति रायगिहस्से नगरस मन्मज्जेणं जेणेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org