________________
२४६
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१८/२११ महया २ उकिट्ट० जाव समुद्दरवभूयंपिव करेमाणा रायगिहाओ निग्गछंति २ जेणेव चिलाए चोरे तेणेव उवा०२चिलाएणं चोरसेनावतिणा सद्धिं संपलग्गा याविहोत्या, ततेणं नगरगुत्तिया चिलायं चोरसेनावति हयमहिया जाव पडिसेहेति,
तते गं ते पंच चोरसया नगरगोत्तिएहिं हयमहिय जाव पडिसेहिया समाणा तं विपुलं धणकणगं विच्छुड्डेमाणा य विप्पकिरेमाणा यसब्बतोसमंता विप्पलाइत्था, तते णं तेनयरगुत्तिया तं विपुलंधणकणगं गेण्हंति र जेणेव रायगिहे तेणेव उवा०, ततेणं से चिलाएतं चोरसेण्णं तेहिं नयरहगुत्तिएहिं हयमहिय जावभीते तत्थे सुसुमंदारियंगहाय एगंमहं अगामियं दीहमद्धं अडविं अनुपविटे, तते णं धन्ने सस्थवाहे सुंसुमं दारियं चिलाएणं अडवीमुहिं अवहीरमाणिं पासित्ताणं पंचहिं पुत्तेहिं सद्धिं अप्पछट्टे सन्नद्धबद्ध० चिलायस्स पदमग्गविहिं अभिगच्छति, अणुगज्जेमाणे हक्कारेमाणे पुकारेमाणे अभितओमाणे अभितासेमाणे पिट्ठाओ अणुगच्छति,
तते णं से चिलाए तं धन्नं सत्थवाहं पंचहिं पुत्तेहिं अप्पछट्टे सन्नद्धबद्धं समणुगच्छमाणं पासतिर अत्थामे४ जाहे नोसंचाएति सुंसुमंदारयं निब्वाहित्तए ताहे संते तंते परिसंते नीलुप्पलं असिं परामुसति २ सुंसुमाए दारियाए उत्तमंग छिंदति २तंगहायतंअगामियं अडविंअणुपविटे, तते णं चिलाए तीसे अगामियाए अडवीए तण्हाते अभिभूते समाणे पम्हढदिसाभाए सीहगुहं चोरपल्लिं असंपत्ते अंतरा चेव कालगए एवामेव समणाउसो! जाव पव्वतिए समाणे इमस्स ओरालियसरीरस्स वंतासवस्स जाव विद्धंसणधम्मस्स वण्णहेउं जाव आहारं आहारेति से णं इहलोए चेव बहूणं समणाणं हीलणिजे जाव अणुपरियट्टिस्पति जहा व से चिलाए तकरे । तते णं से धन्ने सत्यवाहे पंचहिं पुत्तेहिं अप्पछट्टे चिलायं परिधडेमाणे २ तण्हाए छुहाए य संते तंते परितंते नो संचाइए चिलातं चोरसेणावतिं साहत्थिं गिण्हित्तए, सेणं तओपडिनियत्तइ २ जेणेव सा सुंसुमा द्वारिया चिलाएणं जीवियाओ ववरोविल्लिया तेणंतेणव उवागच्छति र सुंसुमंदारियं चिलाएणं जीवियाओ ववरोवियं पासइ २ परसुनियंतेव चंपगपायवे,
तते णं से धन्ने सत्यवाहे अप्पछडे आसत्थे कूवमाणे कंदमाणे विलवमाणे महया र सद्देणं कुह २ सुपरुन्ने सुचिरं कालं वाहमोक्खं करेति, तते णं से वण्णे पंचहिं पुत्तेहिं अप्पछ? चिलायं तीसे अगामियाए सब्बतोसमंता परिघाडेमाणातण्हाएछुहाए य परिभंतेसमाणे तीसे आगामियाए अडवीएसव्वतोसमंताउदगस्समग्गणगवेसणं करेतिर संते तंते परितंते निवित्रेतीसे आगामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणे नो चेवणं उदगं आसादेति,
तते णं उदगंअणासाएमाणे जेणेव सुंसमा जीवियातो ववरोएल्लिया तेणेव उवा०२ जेटुं पुत्तं धन्ने सद्दावेइ २ एवं वयासी-एवं खलु पुत्ता ! सुंसुमाए दारियाए अट्ठाए चिलायं तक्कर सव्वतो समंता परिघाडेमाणा तण्हाए छुहाए य अभिभूया समाणा इमीसे आगामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणा नो चेवणं उदगं आसादेमो, तते णं उदगं अणासाएमाणा नो संचाएमो रायगिहं संपावित्तए, तण्णंतुब्भं ममं देवा०! जीवियाओ ववरोवेह मंसंच सोणियंच आहारेह र तेणं आहारेणंअवहिट्ठा समाणाततो पच्छा इमंआगामियंअडविं नित्थरिहिह रायगिहं च संपाविहिह मित्तनाइयअभिसमागच्छिहिह अत्थस्सयधम्मस्सयपुण्णस्सयआभागी भविस्सह, ततेणं से जेट्टपुते धन्नेणं एवं वुत्ते समाणे धन्नं सत्यवाहं एवं वतुब्भे णं ताओ! अम्हं वपिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org