________________
श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१७
२३७ नवतयाण यमलयाण यमसूराणयसिलावट्टाण जाव हंसगभाण यअन्नेसिंच फासिंदियपाउग्गाणं दव्वाणंजाव भरेति रसगडीसागडंजोएंति २ जेणेव गंभीरए पोयट्ठाणेतेणेवय उवा०२ सगडीसागडं मोएंति २ पोयवहणं सजेति २
तेसिं उक्किट्ठाणं सदफरिसरसरूवगंधाणं कठ्ठस्स य तणस्स य पाणियस्स य तंदुलाण य समियस्स यगोरसस्सयजावअन्नेसिंचबहूणं पोयवहणपाउग्गाणं पोयवहणंभरेति र दक्खिणानुकूलेणं वाएणं जेणेव कालियदीवे तेणेव उवा०२ पोयवहणं लंबेति २ ताई उकिट्ठाई सद्दफरिसरसरूवगंधाई एगट्ठियाहिं कालियदीवं उत्तारेति २ जहिं २ चणं ते आसा आसयंति वा सयंति वा चिटुंति वा तुयटृति वा तहिं २ चणंते कोडुंबियपुरिसा ताओ वीणाओयजाव वि चित्तवीणातो यअन्नाणि बहूणि सोइंदियपाउग्गाणि य दव्वाणि समुद्दीरेमाणा चिट्ठति तेसिं परिपेरंतेणं पासए ठति २ निचला निष्फंदा तुसिणीया चिट्ठति, जत्थ २ ते आसा आसयंति वा जाव तुयहृति वा तत्थ तत्थ णं ते कोइंबिय० बहूणि किण्हाणि य५कट्टकम्माणि य जाव संघाइमाणिय अन्नाणिय बहूणि चक्खिदियपाउग्गाणि यदव्वाणि ठवेति तेसिंपरिपेरतेणंपासएठवेतंति २ निचला निफदा० चिट्ठति जत्थ २ ते आसा आसयंति ४ तत्थ रणं तेसिं बहूर्ण कोट्टपुडाण य अन्नेसिंच घाणिंदियपाउग्गाणं दव्वाणं पुंजेयनियरे य करेंतिरतेसिंपरिपेरंतेजाव चिट्ठतिजत्थर णंतेआसाआसयंति ४ तत्थ २ गुलस्स जाव अन्नेसिं च बहूणं जिभिदियपाउग्गाणंदव्वाणं पुंजे य निकरे य करेंति २ वियरए खणंति २ गलपाणगस्स खंडपाणगस्स पारपाणगस्स अन्नेसिंच बहणि पाणगाणं वियरे भरेति २ तेसिं परिपेरंतेणं पासए ठवेंति जाव चिट्ठति, जहिं २ चणं ते आसा आस० तहिं २ च ते बहवे कोयवया य जाव सिलावट्टया अन्नाणि य फासिंदियापागाइं अत्युयपच्चत्थुयाइं ठवेंति २ तेसिं परिपेरंतेणं जाव चिट्ठति,
ततेणंआसाजेणेवएतेउक्किट्ठा सदफरिसरसरूवगंधा तेणेव उवा०२ तत्थणं अत्थेगतिया आसाअपुव्वाणंइमेसद्दफरिसरसरूवगंधा इतिकट्टतेसुउक्कि सुसद्दफरिसरसरूवगंधेसुअमुच्छिया ४ तेसिं उक्किट्ठाणं सद्द जाव गंधाणं दूरंदूरेणं अवक्कमंति, ते णं तत्थ पउरगोयरा पउरतणपाणिया निब्भया निरुब्बिग्गा सुहंसुहेणं विहरंति, एवामेवसमणाउसो! जो अम्हं निगंथो वा २ सद्दफरिसरसरूवगंधा नो सञ्जति से णं इहलोए चैव बहूणं समणाणं ४ अञ्चणिज्जे जाव वीतियवति ।
वृ. 'वीणाणयेत्यादि, वीणादीनांतन्त्रीसङ्ख्यादिकृतो विशेषः, भंभा-ढक्का कोट्ठपुडे त्यादि, कोष्ठपुष्टे ये पच्यन्ते ते कोष्ठपुटाः-वासविशेषाः तेषा च, इह यावत्करणादिदं दृश्यं-पत्तपुडाण य'पत्राणितमालपत्रादीनि चोयपुडाणय' 'चोय'त्तित्वक्टपुटं-पत्रादिमयंतद्भाजनं तगरपुडाण यएलापुडाण यहिरिबेरपुडाणय चंदणपुडाण य कुंकुमपुडाण यओसीरपुडाणयचंपगपुडाणय मरुअगपुडाणयदमणगपुडाणयजातिपुडाणयजूहियापुडाणयमल्लियापुडाणयनोमालियापडाण यवासंतियापुडाणयकेयइपुडाणयकपूरपुडाणयपाडलपुडाणय'त्ति, इह तगरादीनि गन्ध्रद्रव्याणि गान्धिकप्रसिद्धानि, हिरिबेरं-वालकः उसीरं-वेरणीमूलं, केचित्तु पुष्पजातिविशेषाः लोकप्रसिदअधाः, पुष्पजातयश्चप्रायोयद्यपि बहुदिनक्षमा नभवन्तितथाऽप्युपायतः कतिपयदिनक्षमाः सम्भाव्यन्ते, नच शुष्कतायामपितासांसर्वथा सुगन्धाभावा इति तद्ग्रहणमिहादुष्टमिति,
तथा 'वहुस्स'त्ति बहोः खण्डादेः पुष्पोत्तरा पद्मोत्तरा च शर्कराभेदावेव, 'कोयवगाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org