________________
श्रुतस्कन्धः-१, वर्गः-, अध्ययन-१६
२२३
वा अन्नस्स रन्नो असोगवणियं साहरियत्तिक? ओहयमणसंकप्पाजाव झियायति,
तते णं से पउमणा भे राया पहाए जाव सव्वालंकारभूसिए अंतेउरपरियालसंपरिबुडे जेणेव असोगवणियाजेणेव दोवती देवी तेणेव उवा०२ दोवती देवीं ओहय० जाव झियायमाणी पासति २ ता एवं व०-किण्णं तुमं देवा० ! ओहय जाव झियाहि ?, एवं खलु तुमं देवा० ! मम पुषसंगतिएणं देवेणं जंबुद्दीवाओ २ भारहाओ वासाओ हत्थिणापुराओ नयराओ जुहिडिलस्स रन्नो भवणाओ साहरिया तं माणं कुमं देवा० ! ओहय० जाव झियाहि, तुम मए सद्धिं विपुलाई भोग भोगाइं जाव विहराहि, तते णं सा दोवती देवी पउमनाभं एवं १०-एवं खलु देवा० ! जंबुद्दीवे २ भारहे वासेव बारवतिए नयरीए कण्हे नाम वासुदेवे ममप्पियभाउए परिवसति,
तंजति णं से छह मासाणं ममंकूवं नो हव्वमागच्छइ तते णं अहं देवा० ! जंतुमं वदसि तस्स आणाओवायवयणनिद्देसे चिहिस्सामि, तते णं से पउमे दोवतीए एयमट्ठ पडिसुणेत्तार दोवतं देविं कन्नतेउरे ठवेति, ततेणंसादोवती देवी छटुंछद्रेणं अनिक्खत्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणी विहरति।
वृ. 'कू'ति कूजकं व्यावर्त्तकबलमिति भावः,
मू. (१७६)तते णं से जुहुहिल्लै राया तओ मुहुत्तंतरस्स पडिबुद्धे समाणे दोवति देविंपासे अपासमाणो सयणिजाओ उठेइ २ ता दोवतीएदेवीएसव्वओसमंता मग्गणगवेसणं करेइर त्ता दोवतीए देवीए कत्थइ सुइंवा खुइं वा पवत्तिं वा अलभमाणे जेणेव पंडुराया तेणेव उवा०२ त्ता पंडुरायं एवंव०-एवंखलु ताओ! ममं आगासतलगंसिपसुत्तस्स पासातो दोवती देवी न नजति केणइ देवेण वा दानवेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वाहिया वा नीया वाअवक्खित्ता वा?, इच्छामिणं ताओ ! दोवतीए देवीए सव्वतो समंता मग्गणगवेसणं कयं,
ततेणं से पंडुराया कोडुंबियपुरिसे सद्दावेइ २ एवंव०-च्छहणंतु देवा०! हस्थिणाउरे नयरे सिंघाडगतियचउक्कचचरमहापहपहेसु महया र सद्देणं उग्घोसेमाणा २ एवं व०-एवं खलु देवा० ! जुहिछिल्लस्स रन्नो आगासतलगंसि सुहपसुत्तस्स पासातो दोवती देवी न नजति केणइ देवेण वा दानवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधब्वेण वा हिया वा नीया वा अवविखत्ता वा, तंजोणं देवाणुप्पिया! दोवतीएदेवीए सुति वा जाव पवित्तिंवा परिकहेतितस्स शंपडुराया विउलं अत्थसंपयाणंदानंदलयतित्तिकट्टघोसणंघोसावेह २३एयमाणत्तियंपञ्चप्पिणह,
तते णंते कोडुवियपुरिसा जाव पञ्चप्पिणंति, तते णं से पंडू राया दोवतीए देवीए कस्थति सुई वा जाव अलभमाणे कोंती देवीं सद्दावेति २ एवं व०-गच्छह णं तुमं देवाणु० ! बारवति नयरिंकण्हस्स वासुदेवस्सएयमटुंनिवेदेहि, कण्हेणं परं वासुदेवे दोवतीए मग्गणगवेसणं करेजा अन्नहा न नजइ दोवतीए देवीए सुती वा खुती वा पवत्तीं वा उक्लभेजा, तते णं सा कोंती देवी पंडुरन्ना एवंवुत्ता समाणी जावपडिसुणेइ २ पहाया कयबलिकम्माहत्थिखंधवरगया हस्थिणाउरं मझमझेणं निग्गच्छइर कुरु जणवयं मझमझेणं जेणेव सुरजणवए जेणेव बारवती नयरी जेणेव अग्गुजाणे तेणेव उवा० २ हस्थिखंधाओ पच्चोरुहति २ कोडुंबियपुरिसे सद्दा० २ एवं व०--गच्छह णं तुम्भे देवा० ! जेणेव बारवई नयरिं बारवतिं णयरिं अणुपसिह २ कण्हं वासुदेवं करयल एवं वयह-एवं खलु सामी ! तुब्भं पिउच्छा कोंती देवी हथिणाउराओ नाराओ इह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org