________________
२१८
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१७१ नुवादवचनानि विधिनिषेधसाधकानि भवन्ति, अन्यथा सूरिकाभादिदेववक्तव्यतायां बहूनां शस्त्रादिवस्तूनामर्चनं श्रूयते इतितदपि विधेयं स्यात्, किञ्च-अविरतानांप्रणिपातदण्डकमात्रमपि चैत्यवन्दनं सम्भाव्यते, यतो वन्दते नमस्यतीति पदद्वयस्य वृद्धान्तरव्याख्यानमेवमुपदर्शितं
जीवाभिगमवृत्तिकृता-"विरतिमतामेव प्रसिद्धचैत्यवन्दनविधिर्भवति, अन्येषा तथाऽभ्युपगमपुरस्सरकायोत्सर्गासिद्धेः, ततो वन्दते सामान्येन नमस्करोति आशयवृद्धेः प्रीत्युत्थानरूपमनस्कारेणे"ति किञ्च॥१॥ "समणेण सावएण य अवस्स कायव्ययं हवइ जम्हा।
___ अंतो अहो निसिस्स य तम्हा आवस्सयं नाम ।।" (तथा) “जण्णं समणो वासमणी वा सावओ वा साविया वा तचित्ते तल्लेसे तम्मणे उभओकालं आवस्सए चिट्ठति तन्नं लोउत्तरिए भावास्सए"
इत्यादेरनुयोगद्वारक्चनात्, तथा 'सम्यग्दर्शनसम्पन्नःप्रवचनभक्तिमानषविधावश्यकनिरतः षट्स्थानयुक्तश्च श्रावको भावती'त्युमास्वातिवाचकवचनाच्च श्रावकस्य षविधावश्यकस्य सिद्धावावश्यकान्तर्गतं प्रसिद्ध चैत्यवन्दनं सिद्धमेव भवतीति।
मू. (१७२) ततेणं तं दोवइंरायवरकन्नं अंतेउरियाओ सव्वलंकारविभूसियं करेंति किं ते? वरपायपत्तनेउराजावचेडियाचक्कवालमयहरगविंदपरिक्खित्ताअंतेउराओ पडिनिक्खमति २जेणेव बाहिरिया उवट्ठाणसालाजेणेव चाउग्घंटे आसरहे तेणेव उवा०२ किड्डावियाए लेहियाए सद्धिं चाउग्धंट रायवरकन्ना कंपिल्लपुरं नयरं मझमज्झेणं जेणेव सयंवरमंडवे तेणेव उवा०२ रहंठवेति रहाओ पञ्चोरुहति र किड्डावियाए लेहियाएयसद्धिंसयंवरं मंडपंअणुपविसति करयल तेसिं वासुदेवपामुक्खाणं बहूणं रायवरसहस्साणं पणामं करेति, ततेणं सा दोवती रायवर० एगं महं सिरिदामगंडं किं ते? पाडलमल्लियचंपय जाव सत्तच्छायईहिं गंधद्धणि मुयंतं परमसुहफासं दरिसणिशं गिण्हति,
तते णं सा किड्डाविया जाव सुरूवा जाव वामहत्येणं चिल्ललगदप्पणं गहेऊण सललियं दप्पणसंकंतबिंबं संदसिए यसे दाहिणेणं हत्थेणं दरिसिए पवररायसीहे फुडविसयविसुद्धरिभियगंभीरमहरभणिया सा तेसिं सब्वेसिं पत्थिवाणं अम्मापऊणं वंससत्तसामत्यगोत्तविकतिकतिबहुविहआगममाहप्परूवजोव्वणगुणलावण्णकुलसीलजाणिया कित्तणं करेइ, पढमं ताव वहिपुंगवाणंदसदसारवीरपुरिसाणंतेलोक्कबलवगाणंसत्तुसयसहस्समाणावमद्दगाणंभवसिद्धिपवरपुंडरीयाणं चिल्ललगाणं बलवीरियरूवजोव्यणगुणलावन्नकित्ति या कित्तणं करेति,
ततो पुणो उग्गसेनमाईणं जायवाणं, भणति य-सोहग्गरूवकलिए बरेहि वरपुरिसगंधहत्थीणं । जो हु ते होइ हिययदइओ, तते णं सा दोवई रायवरकनगा बहूणं रायवरसहस्साणं मज्झमझेणं समतिच्छमाणी २ पुव्वकयनियाणेणंजोइजमाणी रजेणेवपंच पंडवा तेणेव उवा० २ ते पंचपंडवे तेणं दसद्धवण्णेणं कुसुमदाणेणं आवेढियपरिवेढियं करेतिर ता एवं वयासी-एए गंमए पंच पंडवा वरिया, . तते णं तेसिं वासुदेवपामोक्खाणं बहूणि रायसहस्साणि महयारसद्देणं उग्घोसेमाणा २ एवं वयंति-सुवरियं खलु भो! दोवइए रायवरकन्नाएरतिकट्ठ सयंवरमंडवाओ पडिनिक्खमंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org