________________
१९४
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1१४/१४९ ___ ततेणंसाफउमावती देवी अम्मधाइंसदावेतिर एवंव०-गच्छहणंतुमे अम्मो! तेयलिगिहे तेयलिपु०रहस्सिययं चेव सद्दावेह, ततेणंसा अम्मधाईतहत्तिपडिसुणेति २ अंतेउरस्सअवदारेणं निग्गच्छति २ जेणेवतेयलिस्स गिहे जेणेव तेयलिपुत्तेतेणेव उवा०२ करयल जावएवं वदासी-एवं खलु देवा०! पउमावती देवी सद्दावेति, तते णं तेयलिपुत्ते अम्मधातीए अंतिए एयमढं सोचा हट्ठ २ अम्मधातीएसद्धिं सातोगिहाओ निग्गच्छतिर अंतेउरस्स अवदारेणंरहस्सियं चेव अणुपविसति २ जेणेव पउमावती तेणेव उवाग० करयल० एवं व०-संदिसंतुणं देवाणुप्पिया! जं मओए कायव्वं ?, तते णं पउमावती तेयलीपुत्तं एवं व०
एवं खलु कनगरहे राया जाव वियंगेति अहं च णं देवा० ! दारगं पयाया तं तुमणं देवाणु०! तंदारगंगेण्हाहि जावतवममय भिक्खाभायणेभविस्सतित्तिकडतेयलिपुत्तंदलयति, तते णं तेयलिपुत्ते पउमावतीए हत्थातो दारगं गेण्हति उत्तरिजेणं पिहेति २ अंतेउरस्स रहस्सियं अवदारेणं निग्गच्छति २ जेणेव सए गिहे जेणेव पोट्टिला भारिया तेणेव उवा० २ पोटिलं एवं व०-एवं खलु देवाणु० ! कनगरहे राया रज्जे य जाव वियंगेति अयं चणं दारए कनगरहस्स पुत्ते पउमावईएअत्तए तेणं तुमं देवा० ! इमंदारगंकनगरहस्सरहस्सियं चेव अणुपुव्वेणं सारखाहि यसंगोवेहि यसंकहिं यतते णं एस दारए उम्मुक्कबालभावे तव यममय फउमावतीए य आहारे भविस्सतित्तिकटु पोट्टिलाए पासे निस्खिवति पोट्टिलाओ पासाओ तं विणिहायमावन्नियं दारियं गेण्हति २ उत्तरिजेणं पिहेति २ अंतेउरस्स अवदारेणं अणुपविसति २ जेणेव पउमावती देवी तेणेव उवा० २ पउमावतीए देवीए पासे ठावेति २ जावपडिनिग्गते।
ततेणंतीसेपउमावतीए अंगपडियारियाओ पउमावइं देवि विनिहायमावन्नियंचदारियं पयायं पासंति र त्ता जेणेव कनगरहे राया तेणेव०२ ता करयल० एवं व०--एवं खलु सामी! पउमावती देवी मइल्लियं दारियंपयाया, ततेणं कनगरहे राया तीसे मइल्लियाए दारियाए नीहरणं करेति बहूणि लोइयाई मयकिचाइ० कालेणं विगयसोए जाते, तते णं से तेतलिपुत्ते कल्ले कोडुबियपुरिसे सद्दावेतिर एवंव०-खिप्पामेव चारगसो० जाव ठितिपडियंजम्हाणं अम्हं एस दारए कनगरहस्स रखे जाएतं होउणं दारए नामेणं कनगज्झए जाव भोगसमत्थे जाते। . वृ. वियंगेइ'त्ति व्यङ्गयति विगतकर्णनाशाहस्ताद्यङ्गान् करोतीत्यर्थः, 'विइंतेति'त्ति विकृतन्तति छिनत्तीत्यर्थः, 'संरक्खमाणीय'त्ति संरक्षन्त्याः आपदः सङ्गोपयन्त्याः प्रच्छादनतः 'भिक्खा भायणे'त्ति भिक्षाभाजनमिव भिक्षाभाजनं तदस्माकं भिक्षोरिव निर्वाहकारणमित्यर्थः।
मू. (१५०) ततेणं सा पोट्टिला अन्नया कयाई तेतलिपुत्तस्स अनिट्ठा ५ जायायावि होत्था मेच्छइ य तेयलिपुत्ते पोट्टिलाए नामगोत्तमविसवणयाए, किं पुण दरिसणं वा परिभोगं वा?, ततेणं तीसे पोट्टिलाए अन्नया कयाई पुव्वरत्त० इमेयारवे ५ जाव समुप्पञ्जित्था एवं खलु अहं तेतलिस्स पुब्बिं इठ्ठा ५ आसि इयाणिं अनिट्टा ५ जाया, नेच्छइ य तेयलिपुत्ते मम नामं जाव परिभोगंवा ओहयमणसंकप्पाजाव झियायति, तएणंतेतलिपुत्ते पोट्टिलं ओहयमणसंकप्पं जाव झियायमाणं पासतिर एवं व-मा णं तुमं दे० ! ओहयमणसं० तुमणं मम महानसंसि विपुलं असन ४ उवक्खडावेहि २ बहूणं समणमाहण जाव वणीमगाणं देयमाणी य दवावेमाणी य विहराहि,
ततेणंसा पोटिला तेयलिपुत्तेणं एवं वुत्ता समाणा हट्ठ० तेयलिपुत्तस्स एयमद्वंपडिसुणेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org