________________
१८२
॥ ५ ॥
॥ ६॥
॥७॥
॥ ८ ॥
ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/११/१४२
इराणसहणे पुण सिवमग्गविराहणा थोवा || जह जलहि वाउजोगे थेविड्डी बहुयरा यऽणिड्डी य । तह परपक्खक्खमणे आराहणमीसि बहुययरं ॥ जह उभयवाउविरहे सव्वा तरुसंपया विणट्ठत्ति ।
अनिमित्तोभयमच्छररुवे विराहणा तह य ।। जह उभयवाउजोगे सव्वसमिड्डी वनस्स संजाया । तह उभयवयणसहणे सिचमग्गाराहणा वृत्ता ॥ ता पुत्रसमणधम्माराहणचित्तो सया महासत्तो । सव्वेणवि कीरंतं सहेज सव्वंपि पडिकूलं ॥" श्रुतस्कन्ध : १, अध्ययनं - ११ – समाप्तम्
अध्ययनं - १२ - उदकज्ञातः
वृ. अधुना द्वादशं विक्रियते, अस्य चैवं सम्बन्धः -- अनन्तरज्ञाते चारित्रधर्म्मस्य विराधकधर्म्मस्य विराधकत्वमाराधकत्वं चोक्तमिह तु चारित्राराधकत्वं प्रकृतिमलीमसानामपि भव्यानां सद्गुरुपरिकर्म्मणातो भवतीत्युदकोदाहरणेनाभिधीयते, इत्येवं सम्बद्धमिदम्
मू. (१४३) जति णं भंते! समणेणं जाव संपत्तेणं एक्कारसमस्स नायज्झयणस्स अयम० बारसमस्स णं नायज्झयणस्स के अट्टे पं० ?, एवं खलु जंबू ! तेणं कालेणं २ चंपा नाम नयरी पुन्नभद्दे जितसत्तू राया धारिणी देवी, अदीनसत्तू नामं कुमारे जुवराया यावि होत्या, सुबुद्धी अमचे जाव रज्जधुराचिंतए समणोवास,
तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमेणं एगे परिहोदए यावि होत्या, मेयवसामंसरुहिरपूयपडलपोच्चडे मयगकलेवरसंछण्णे अमणुण्णे वण्णेणं जाव फासेणं,
से जहा नाम अहिमडेति वा गोमडेति वा जाव मयकुहियविणडकिमिणवाण्णदुरभिगंधे किमिजालाउले संसत्ते असुइविगयबीभत्थदरिसणिज्जे, भवेयारुवे सिया ?, नो इणडे समट्टे, एत्तो अनिट्टतराए चेव जाव गंधेणं पन्नत्ते ।
वृ. सर्व सुगमं नवरं 'फरिहोदए' त्ति परिखायाः खातवलयस्योदकं परिखोदकं चापीति समुच्चये, ततश्चंपादिकोऽर्थोऽभूद् एवं परिखोदकं चाभूदित्येवं, चः समुच्चये इति, 'मेये 'त्यादि, अत्र मेदः प्रभृतीनां पटलेन-समूहेन 'पोखडं' विलीनं मृतकानां यथा वा द्विपदादीनां कडेवरैः संछन्नंयत्तत्तथा, अह्यादिकडेवरविशेषणायाह - मृतं - जीवविमुक्तमन्त्रं सद्यत् कुथितं - ईषदुर्गन्धमित्यर्थः तथा विनष्टं-उच्छूनत्वादिविकारवत् 'किमिणं' ति कतिपयकृमिवत् व्यापन्नं च शकुन्यादिभक्षणाद्वीभत्सतां गतं सद्यद्दुरभिगन्धं - तीव्रतरदुष्टगन्धं ।
मू. (१४४) तते णं से जितसत्तू राया अन्नदा कदाइ हाए कयबलिकम्मे जाव अप्पमहग्घाभरणालंकियसरीरे बहूहिं राईसर जाव सत्थवाहपभितिहिं सद्धिं भोयणवेलाए सुहासणवरगा विपुलं असनं ४ जाव विहरति, जिमितभुत्तत्तरायए जाव सुइभूते तंसि विपुलंसि असन ४ जा जयविम्ह ते बहवे ईसर जाव पभितीए एवं वयासी- अहो णं देवा० ! इमे मणुन्ने असन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org