________________
१७६
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/९/१३२ __ -वदनं-मुखं प्रतीतिवाक्यशेषः,पिपासागतायाः- मुखजर्शनजलपानेच्छया आयातायाः तांवा गतायाः-प्राप्तायाः कस्याः?-मे-मम श्रद्धा-अभिलाषः किं कर्तु?-प्रेक्षितुं-अवलोकयितुं जे इति पादपूरणे निपातः अवलोकय ता इति-ततस्तावदिति वा इतः-अस्यां दिशि मां नाथ जा इति-येन यावदिति वा ते-तव प्रेक्षे वदनकमलमिति रूपकं। मू. (१३३) एवंसप्पणयसरलमहरातिं पुणो २ कलुणाई वयणाति
जंपमाणी सा पावा मग्गओ समग्णेइ पावहियया। वृ. एवं सप्रणयानि-सेहानीव सरलानि-सुखावगम्याभिधेयानि मधुराणि च-भाषया कोमलानि यानि तानि तथा, तथा करुणानि-करुणोत्पादकत्वात् वचनानि जल्पन्ती सा पापा क्रियया मार्गतः-पृष्ठतः समन्वेति-समनुगच्छति पापहदयेति ।
मू. (१३४) तते णं से जिनरखिए चलमणे तेणेव भूसणरवेणं कण्णसुहमणोहरेणं तेहि य सप्पणयसरलमहुरभणिएहिं संजायविउणराए रयणदीवस्स देवयाए तीसे सुंदरथणजहणवयणकरचरणनयणलावनरूवजोव्वणसिरिंच दिव्वं सरभसउवगहियाईजाति विब्बोयविलसियाणियविहसियसकडक्खदिहिनिस्ससियमलियउवललियठियगमण-पणयखिज्जियपासा दियाणि य सरमाणे रागमोहियमई अवसे कम्मवसगए अवयवति मग्गतो सविलियं, तते णं जिणरक्खियं समुप्पन्नकलुणभावं मच्चुगलत्यल्लणोलियमई अवयक्खंतं तहेव जवखे य सेलए जाणिऊण सणियं २ उबिहति नियगपिट्टाहि विगयसत्तं, तते णं सा रयणदीवदेवया निस्संसा कलुणं जिनरक्खियं सकलुसा सेलगपिट्ठाहिउवयंतंदास! मओसित्तिजपमाणीअप्पत्तंसागरसलिलं गेण्हय बाहाहिं आरसंतंउटुंउब्विहति, अंबरतले ओवयमाणंच मंडलग्गेण पडिच्छित्ता नीलुप्पलगवलअयसिप्पगासेण असिवरेणं खंडाखंडिं करेतर तत्य विलवमाणं तस्सय सरसवहियस्स घेत्तूण अंगमंगाति सरुहिराइं उक्खित्तबलिं चउद्दिसिं करेति सा पंजली पहिट्ठा।
वृ.ततोऽसौ जिनरक्षितश्चलमनाः-अभ्युपगमाच्चलितचेताः अवयक्खइत्ति सम्बन्धः, किंभूतः?-सञ्जातद्विगुणरागःपूर्वकालापेक्षया, कस्यां?-रलद्वीपदेवतायां, केन कैश्चेत्याह-तेन च-पूर्वोक्तेन भूषणरवेणकर्णसुखो मनोहरश्चयस्तेन तैश्चपूर्ववर्णितैः सप्रणयसरलमधुरभणितैः, तथा तस्या देवतायाः सुन्दरं यत्स्तनजघनवदनकरचणनयनानां लावण्यं-स्पृहणीयत्वं तत्र रूपं च-शरीरसुन्दरत्वंच यौवनंच-तारुण्यं तेषां या श्रीः-सम्पत् सातथा तांच दिव्यां-देवसम्बन्धिनी स्मरन्निति सम्बन्धः, तथा सरभसानि-सहर्षाणि यान्युपगृहितानि-आलिङ्गितानि तानि तथा
_ 'विब्बोयकाः' स्त्रीचेष्टाविशेषाः विलसितानि च-नेत्रविकारलक्षणानि च तानि तथा, विहसितानिच-अर्द्धसितादीनि सकटाक्षाः- सापाङ्गदर्शनाः ष्टयो-विलोकितानिनिःश्वसितानि च-कामक्रीडायाः समुद्भवानिमलितानिच-पुरुषाभिलषणीययोषिदङ्गमर्दनानिचपाठान्तरेण मणितानि च-रतकूजितानि उपललितानि च-क्रीडितविशेषरूपाणि पाठान्तरेण ललितानिईप्सितानि क्रीडितानि वा स्थितानि च-स्वभवनेषु उत्सङ्गासनादिषु वा अवस्थानानि गमनानि च-हंसगत्या चङ्कमणानिप्रणयखेदितानिच-प्रणयरोषणानिप्रसादितानिच-कोपप्रसादनानीति द्वन्द्वस्तानि च स्मरन्-चिन्तयन्।
रागमोहितमतिः अवश आत्मन इति गम्यते, कर्मवशं-कर्मणः पारातन्त्रयं गतो यः स
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org