________________
कन्धः-१, वर्गः:, अध्ययनं-९
१६७ नां वाणिजकजनानां कर्मकराणां च प्रतीतानां विलपितं-विलापोयस्यांसा तथा, नानाविधै *पण्यैश्च-भाण्डेः सम्पूर्णा या सातथा, रोयमाणेहि तिसशब्दमश्रूणि विमुञ्चत्सु 'कंदमाणेहिं ति कात् महाध्वनि मुञ्चत्सु 'सोयमाणेहिं शोचत्सु मनसा खिद्यमानेषु 'तिप्पमाणेहिति भयात् दलालादि तर्पत्सु 'विलपत्सुः आर्त जल्पत्सु एकं महत् 'अंतो जलगय'ति जलान्तर्गतं शिखरमासाद्य सम्भग्नः कूपकः-कूपकस्तम्भो यत्र यत्र सितपटो निबध्यते तोरणानि च कमां सा तथा, तथा मोटिता ध्वजदण्डा यस्यां सा तथा, वलकानां-दीर्घदारुरूपाणां शतानि
हानियस्यांसातथाअथवावलयशतैः-वलयाकारखण्डशतैःखण्डितायासा तथा, करकर'त्ति करकरतिशब्दं विदधाना तत्रैव जलधौ विद्रवं-विलयमुपगतेति। * मू. (११२) ततेणं ते मागंदियदारगाछेया दक्खा पत्तहा कुसला मेहावी निउणसिप्पोवपया बहुसु पोतवहणसंपराएसु कयकरणलद्धविजया अमूढा अमूढहत्था एगं महं फलगखंड जासादेति, जंसि च णं पदेसंसि से पोयवहणे विवन्ने तंसिंचणं पदेसंसि एगे महं रयणद्दीवे नामं दीवे होत्या अनेगाइं जोअणाति आयामविखंभेणं अनेगाइं जोअणाई परिक्खेवेणं नानादुमसंडमंडिउद्देसे सस्सिरीए पासातीए ४, : तस्स र्ण बहुमज्झदेसभाएतत्थ णं महंएगे पासायव.सए होत्था अब्भुग्गयमूसियए जाव सस्सिरीभूयरूवे पासातीए ४, तत्थ णं पासायवडेंसए रयणद्दीवदेवया नामं देवया परिवसति पावाचंडारुद्दा साहसिया, तस्सणंपासायचडिंसयस्स चउद्दिसिं चत्तारिवनसंडाकिण्हा किण्होभासा, - -तते णं ते मागंदियदारगा तेणं फलयखंडेणं उवुज्झमाणा २ रयणदीवंतेणं संवुढा यावि सोत्था, तते णं ते मागंदियदारगा थाहं लभंति २ महत्ततरं आससंति २ फलगखंडं विसजेतिर रयणद्दीवं उत्तरंति २ फलाणं मग्गणगवेसणं करेंति २ फलातिं गिण्हतिर आहारेति २ नालिएराणं भग्गणगवेसणं करेंति २ नालिएराइंफोडेंति २ नालिएरतेलेणं अन्नमन्नस्स गत्ताई अब्भंगेति २ पोखरणीतो ओगाहिंति २ जलमजणं करेंति २ जाव पच्चुत्तरंति २ पुढविसिलापट्टयंसि निसीयंति २ आसत्था वीसतअता सुहासणवरगया चंपानयरिं अम्मापिउआपुच्छणं चलवणसमुद्दोत्तारंच फालियवायसमुत्थणं च पोतवहणविवत्तिं च फलयखंडस्स आसायणं च रयणद्दीवुत्तारं च अनुचिंतेमाणा२ ओहतमणसंकप्पाजाव झियायेन्ति, ततेणंसारयणद्दीवदेवयातेमागंदियदारए ओहिणा आभोएति असिफलगवग्गहत्था सत्तकृतलप्पमाणं उर्ल्ड वेहासं उम्पयत २ ताते उक्किट्ठाए जाव देवगईए वीइक्यमाणीरजेणेवमागंदियदारएतेणेव आगच्छति२ आसुरुत्तामागंदियदारए स्वरफरुसनिझुरवयणेहिं एवं वदासी-हं भो मागंदियदारया ! अप्पत्थियपत्थिया जति णं तुब्भे मए सद्धिं विउलाति भोगभोगाइं जमाणा विहरह तो भे अस्थि जीविअं ___अहन्नं तुब्भे मए सद्धिं विउलातिं नो विहरह तो भे इमेणं नीलुप्पलगवलगुलिय जाव पुरधारेणं असिणा रत्तगंडमंसुयाई माउयाहिं उवसोहियाइतालफलाणीव सीसाइंएगते एडेमि, ततेणं ते मागंदियदारगा रयणदीवदेवयाए अंतिए सो० भीया करयल० एवं जण्णं देवाणुप्पिया वतिस्ससतस्स आणाउववायवयणनिद्देसे चिहिस्सामो, - तते णं सा रयणद्दीवदेवया ते मागंदियदारए गेण्हति २ जेणेव पासायवडिंसए तेणेव उवागच्छइ २ असुभपोग्गलावहारं करेति २ सुभपोग्गलपक्खेवं करेति २ ता पच्छा तेहिं सद्धिं Jain Education International
www.jainelibrary.org
For Private & Personal Use Only