________________
· श्रुतस्कन्धः-१, वर्गः-, अध्ययन-८
ततेणंमिहिलाए सिंघाडगजावबहुजणो अण्णमण्णस्सएवमातिक्खति-एवं खलुदेवाणु०! कुंभगस्स रन्नो भवणंसि सव्वकामगुणियं किमिच्छियं विपुलं असणं ४ बहूर्ण समणाण य जाव परिवेसिजति।
वृ. 'जाव मागहओ पायरासोति मगधदेशसम्बन्धिनं प्रातराश-प्राभातिकं भोजनकालं यावत् प्रहरद्वयादिकमित्यर्थः, 'बहूण'मित्यादि, सनाथेभ्यः-सस्वामिकेभ्यः अनाथेभ्यो-रङ्केभ्यः 'पंथियाणं' तिपन्थानं नित्यं गच्छन्तीतिपान्थास्तएव पान्धिकास्तेभ्यः 'पहियाणं'तिपथिगच्छन्तीति पथिकास्तेभ्यः प्रहितेभ्यो वा केनापि क्वचित् प्रेषितेभ्या इत्यर्थः करोट्याकपालेन चरन्तीति करोटिकास्तेभ्यः
क्वचित् 'कायकोडियाणं ति पाठस्तत्र काचो-भारोद्वहनं तस्य कोटी-भागः काचकोटी तया ये चन्ति काचकोटिकास्तेभ्यः, कर्पटैश्चरन्तीति कार्पटिकाः कापटिका वा-कपटचारिणस्तेभ्यः, 'एगमेगं हत्थामासंति वाचनान्तरे दृश्यते तत्र हस्तेन हिरण्यस्यामर्शः-परामर्शो ग्रहो हस्तामर्शः तत्परिमाणं हिरण्यमपि स एवोच्यते अतस्तमेकैकमेकैकस्मै ददाति स्म, प्रायिक चैतत्सम्भाव्यते 'वरवरिया घोसिज्जइ किमिच्छियं दिज्जए बहुविहीयंतिवचनात्,
अत एव 'एगा हिरण्णकोडी'त्याद्यपि शकार्पितहिरण्यदानप्रमाणमेव, यतोऽन्यदपि स्वकीय-धनधान्यादिगतं दानंसम्भवतीति, 'तत्थ तत्त्व'त्तिअवान्तरपुरादौ देशे देशे-श्रृङ्गाटकादौ "तहिं तर्हिति तत्र तत्र महापथपथादीनां भागे भागे अतिबहुषु स्थानेष्विति तात्यर्यमिति, महानससाला-रसवतीगृहाणि 'दिन्नभयभत्तवेयणत्तिदत्तं-वितीर्णंभृतिभक्तलक्षणंद्रव्यभोजनस्वरूपं वेतन-मूल्यं येभ्यस्ते तथा 'पासंड'त्ति लिङ्गिनः
___-'सव्वकामगुणिय'ति सर्वे कामगुणा-अभिलषणीयपर्याया रुपरसगन्धस्पर्शलक्षणाः सन्ति साता वायत्रत्तसर्वकामगुणिकं सर्वकामगुणितं वा, कः किमीप्सतीत्येवमिच्छानुसारेण यद्दीयते तत्किमीप्सितं, बहुभ्यः श्रमणेभ्यो ब्राह्मणेभ्यः सनाथेभ्य इत्यादि पूर्ववत्,
__ 'सुरासुरिय'ति वाचनान्तरे दृश्यतेतत्रभोजने अयंचसूरोऽयंचसूरोभुक्तांचयथेष्टमित्येवं या परिवेषणक्रिया सा सूरासिरीका पुटापुटाकादीनामिवात्र समासः तया सूरासिकया, तृतीयार्थे चेह सूत्रनिर्देशे द्वितीया द्रष्टव्येति । मू. (९९) वरवरिया घोसिजति किमिच्छियं दिज्जए बहुविहीयं ।
सुरअसुरदेवदानवनरिंदमहियाण निक्खमणे॥ वृ. 'वरवरिया' गाहा वरस्य-इष्टार्थस्य वरण-ग्रहणं वरवरिका, वरं वृणुत वरं वृणुतेत्येवं संशब्दनं वरवरिकेति भावः, सुरासुरैर्देवदानवनरेन्द्रैश्च महिता येते तथा तेषां,
मू.(१००) ततेणंमल्ली अरहा संवच्छरेणं तिनि कोडिसया अट्ठासीतिं च होति कोडीओ असितिं च सयसहस्साई इमेयारूवं अत्थसंपदाणं दलइत्ता निक्खमामित्ति मणं पहारेति ।
मू. (१०१) तेणं कालेणं २ लोगंतिया देवा बंभलोए कप्पे रिट्टे विमाण पत्थडे सरहिं २ विमाणेहिं सएहिं २ पासायवडिंसएहिं पत्तेयं र चउहिं सामानियसाहस्सीहिं तिहिं परिसाहिं सत्तहिं अनिएहिं सत्तहिं अनियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि यबहूहिं लोगंतिएहिं देवेहिं सद्धिं संपरिवुडा महयाहयनट्टगीयवाइय जाव रवेणं भुंजमाणा विहरइ, तंजहा--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org