________________
श्रुतस्कन्धः-१, वर्गः-, अध्ययन-१ वोज्झितं शरीरं येन स तत्सत्कारंप्रति निःस्पृहत्वात्, तथा 'संखित्त'त्ति संक्षिप्ता शरीरान्तर्वर्तिनी विपुला अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्था तेजोलेश्या-विशिष्टतपोजन्यलब्धि विषयप्रभवा तेजोज्वाला यस्यस संक्षिप्तविपुलतेजोलेश्यः,तथा चतुर्दशपूर्वीति वेदप्रधान इत्येतस्यैव विशेषाभिधानं, चतुर्ज्ञानोपगतः केवलवर्जज्ञानयुक्त इत्यर्थः, अनेन च ज्ञानप्रधान इत्येतस्य विशेषोऽभिहितः, पञ्चभिरनगारशतैः-साधुशतैः 'सार्द्ध' सह समन्तात्परिकरित इत्यर्थः,
तथा 'पुव्वाणुपुचिन्तिपूर्वानुपूर्व्यानपश्चानुपूर्व्याअनानुपूा वेत्यर्थः, करमेणेति हृदयं, 'चरन्' संचरन्, एतदेवाह गामाणुगामंदूइज्जमाणे'त्ति ग्रामश्चानुग्रामश्च विवक्षितग्रामानन्तरग्रामो ग्रामानुग्रामं तत् द्रवन्-गच्छन् एकस्माद्गामादनन्तरं ग्राममनुल्लङ्घयन्तित्यर्थः, अनेनाप्यप्रतिबद्धविहारमाह, तत्राप्यौत्सुक्याभावमाह,तथा 'सुहंसुहेणं विहरमाणे'त्ति अत एव सुखंसुखेनशरीरखेदाभावेन संयमबाधाऽभावेन च विहरन-स्थानातस्थानान्तरंगच्छन्नामादिषु वा तिष्ठन् 'जेणेव'त्ति यस्मिन्नेव देशे चम्पा नगरी यस्मिन्नेव च प्रदेशे पूर्णभद्रं चैत्यं 'तेणामेवे ति तस्मिन्नेव देशे उपागच्छति, क्वचिद्राजगृहे गुणसिलके इति दृश्यते, स चापपाठ इति मन्यते,
उपागत्य च यथाप्रतिरूपं यथोचितं मुनिजनस्व अवग्रहम्-आवासमवगृह्य-अनुत्रापनापूर्वकं गृहीत्वा संयमेन तपसा चात्मानं भावयन् विहरति--आस्ते स्म ।
- मू. (५) तएणं चंपानयरीए परिसा निग्गया कोणिओ निग्गओ धम्मो कहिओ परिसा जामेव दिसंपाउब्भूया तामेव दिसिं पडिगया।तेणं कालेणं तेणं समयेणं अजसुहम्मस्सअनगारस्स जेटे अंतेवासीअनजंबू नामंअनगारे कासवगोतेणंसत्तुस्सेहेजाव अजसुहम्मस्स थेरस्स अदूरसामंते उद्धंजाणू अहोसिरे झाणकोट्टोवगते संजमेणं तवसा अप्पाणं भावेमाणे विहरति,
-तते णं से अजजंबूनामे जायसढे जायसंसए जायकोउहल्ले संजातसड़े संजातसंसए संजायकोउहल्ले उप्पन्नसड्ढे उप्पन्नसंसएउप्पन्नकोउहल्ले समुप्पन्नसड़े समुप्पन्नसंसए समुप्पनकोउहल्ले उठाए उद्वेति उहाए उद्वित्ता जेणामेव अज्जसुहम्मे थेरे तेणामेव उवागच्छति २ अजसुहम्मे थेरे तिखुत्तो आयाहिणपयाहिणं करेइ २ वंदति नमंसति वंदित्ता नमंसित्ता अञ्जसुहम्मस्स थेरस्स नचासन्ने नतिदूरे सुस्सूसमाणे नमसमाणे अभिमुहं पंजलिउडे विनएणंपज्जुवासमाणे एवं वयासी
जतिणंभंते! समणेणंभगवया महावीरेणंआइगरेणंतित्थग० सयंसंवु० पुरिसु० पुरिससी० पुरिसव० पुरिसवरगं० लोगु० लोगनाहे लोगहिएणं लोगप० लोगपञ्जोय० अभयद० सरणद० चक्खुद० मग्गद० बोहिद० धम्मद० धम्मदे० धम्मना० धम्मसा० धम्मवरचा० अप्पडिह० दसणध० वियदृछ० जिणेणंजाणएणं तिनेणं तार० बुद्धेणं बोहएणं मुत्तेणं मोअगेणं सव्वन्नेणं सव्वद० सिवमयलमरुतमनंतमक्खयमव्याबहमपुणरावित्तियं सासयं ठाणमुवगतेणं पंचमस्स अंगस्स अयमढे पन्नत्ते,
छठ्ठस्सणं अंगस्स णं भंते ! नायाधम्मकहाणं के अड्डे पं०?, जंबूत्ति तए णं अज्जसुहम्मे धेरे अनजंबूनाम अनगारं एवं व०-एवं खलु जंबू समणेणं भगवता महावीरेणं जाव संपत्तेणं छट्ठस्स अंगस्स दो सुयक्खंधा पन्नत्ता, तंजहा नायाणि य धम्मकहाओ य, जतिणंभंते! समणेणं भगवता महावीरेणंजाव संपत्तेणं छट्ठस्स अंगस्स दो सुयखंधा पं० २०-नायाणि यधम्मकहाओ य, पढमस्सणं भंते ! सुयकखंधस्स समणेणंजाव संपत्तेणं नायाणं कति अज्झयणा पन्नत्ता?,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org