SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३६२ सूत्रकृताङ्ग सूत्रम् २/२/-/६७० अहमे भत्ते दसमे भत्ते दुवालसमे भत्ते चउदसमे भत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए तिमासिए चाउम्मासिए पंचमासिए छम्मासिए अदुत्तरं च णं उक्खित्तचरया निक्खित्तचरया उक्खित्तनिक्खित्तचरगा अंतचरगा पंतचरगा लूहचरगा समुदानचरगा संसदृचरगा असंसठ्ठचरगा तञ्जातसंसठ्ठचरगा दिट्ठलाभिया अदिट्ठलाभिय पुट्ठलाभिया अपुट्ठलाभिया भिक्खलाभिया अभिक्खलाभिया अन्नायचरगा उवनिहिया संखादत्तिया परिमितपिंडवाइया सुद्धेसणिया अंताहारा पंताहारा वरसाहार विरसाहारालूहाहारा तुच्छाहारा अंतजीवी पंतजीवी आयंबिलिया पुरिमड्डिया निव्विगइया वमज्जमसासिणो नो नियामरसभोई ठाणाइया पडिमाठाणाइया उक्कडुआसणिया नेसज्जिया वीरासणिया दंडायतिया लगंडसाइणो अप्पाउडा अगत्तया अकंडुया अनिड्डूहा ( एवं जहोववाइए) धुतकेसमंसुरोमनहासव्वगायपडिकम्मविप्यमुक्का चिट्ठति । ते णं एतेणं विहारेणं विहरमाणा बहूइं वासाई सामन्नपरियागं पाउणति २ बहुबहु आबाहंसि उपपन्नंसि वा अनुपपन्नंसि वा बहूइं भत्ताइं पञ्चक्खन्ति पञ्चक्खाइत्ता बहूई भत्ताइं अणसणाए छेदिति अणसणाए छेदित्ता जस्सट्टाए कीरति नग्गभावे मुंडभावे अण्हाणभावे अदंनवणगे अछत्तए अणोवाहणए भूमिसेज्जा फलगसेज्जा कट्टसेज्जा केसलोए बंभचेरवासे परघरपवेसे लखाक्लद्धे माणावमाणणाओ हीलणाओ निंदणाओ खिंसणाओ गरहणाओ तज्जणाओ तालणाओ उच्चावया गामकुंटगा बावीसं परीसहोवसग्गा अहियासिज्जति तमहं आराहंति, तमठ्ठे आराहित्ता चरमेहिं उस्सासनिस्सासेहिं अनंतं अनुत्तरं निव्वाघातं निरावरणं कसिणं पडिपन्न केवलवरनाणदंसणं समुप्पार्डेति समुप्पाडित्ता ततो पच्छा सिज्झति बुज्झति मुच्चंति परिनिव्वायंति सब्वदुक्खाणं अंतं करेति । गाए पुण एगे भयंतारो भवंति, अवरे पुण पुव्वकम्पावसेसेणं कालमासे कालं किचा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भयंति, तंजहा -महड्ढिएसु महज्जुतिएसु महापरक्कमेसु महाजसेसु महाबलेसु महानुभावेसु महासुक्खेसु ते णं तत्थ देवा भवंति महड्ढिया महज्जुतिया जाव महासुक्खा हारविराइयवच्छा कडगतुडियथंभिवमुया अंगयकुंडलमट्ठगंडयलकन्नपीढधारी विचित्तहत्याभरणा विचित्तमालामउलिमउडा कल्लाणगंधपवरवत्थपरिहिया कल्लाणगपवरमलावणधरा भासुरबोंदी पलंबवणमालधरा दिव्वेणं रूवेणं दिव्वेणं वन्त्रेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संधारणं दिव्वेणं संठाणेणं दिव्याए इड्ढीए दिव्वाए जुत्तीए दिव्याए पमाए दिव्वाए छायाए दिव्वाए अचाए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा गइकल्लाणा ठिइकल्लाणा आगमेसिभद्दया यावि भवंति, एस ठाणे आयरिए जाव सव्वदुक्खपहीणमग्गे एगंतसम्मे सुसाहू । दोच्चस्स ठाणस्सधम्मपक्खस्स विभंगे एवमाहिए। वृ. अथापरस्य द्वितीयस्य स्थानस्य 'विभङ्गो' विभागः स्वरूपम् ' एवं ' वक्ष्यमाणनीत्या व्याख्यायते, तद्यथा- 'इह खलु' इत्यादि, प्राच्यादिषु दिक्षु मध्येऽन्यतरस्यां दिशि 'सन्ति विद्यन्ते, ते चैवंभूता भवन्तीति, तद्यथा- न विद्यते सावद्य आरम्भो येषां ते तथा, तथा 'अपरिग्रहा' निष्किञ्चनाः, धर्मेण चरन्तीति धार्मिका यावद्धर्मेणैवात्मनो वृत्तिं परिकल्पयन्ति तथा सुशीलाः सुव्रताः सुप्रत्यानन्दाः सुसाधवः सर्वस्मात्प्राणातिपाताद्विरता एवं यावत्परिग्रहाद्विरता इति । तथा ये चान्ये तथाप्रकाराः सावधा आरम्भा यावदबोधिकारिणस्तेभ्यः सर्वेभ्योऽपि विरता इति । पुनरन्येन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy