________________
श्रुतस्कन्धः-२,अध्ययनं-२,
३५१
पिट्टणपरितिप्पणवहबंधणपरिकिलेसाओ अप्पडिविरया भवंति, ते महया आरंभेणं ते महया समारंभेणंतेमहयाआरंभसमारंभेणंविरुयरूवेहिं पावकम्मकिच्चेहिउरालाइंमाणुस्सगाई भोगभोगाई भुंजित्तारो भवंति।
तंजहा-अन्नं अनकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयनं सयनकाले सपुवावरं च णं न्हाए कयबलिकम्मेकयकोउयमंगलपायच्छित्ते सिरसा न्हाए कंठमालाकडे आविद्धमणिसुवन्ने कप्पियमालामउली पडिबद्धसरीरे वग्धारियसोणिसुत्तमगलदामकलावे अहतवत्थपरिहिएचंदणोक्खित्तगायसरीरे महतिमहालियाए कूडागारसालाए महतिमहालयंसि सीहासणंसि इत्थीगुम्मसंपरिबुडेसब्बराइएणंजोइणा झियायमाणेणं महयाहयमट्टगीयवाइययंतीतलतालतुडियधणमुइंगपडुपवाइयरवेणं उरालाइंमाणुस्सगाई भोगभोगाइं जमाणे विहरइ।
तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्मुटुंति, भणह देवाणुप्पिया! किं करेमो ? किं आहरेमो ? किं उवमेणो ? किं आचिट्ठामो ! किं भे हियं इच्छियं किंभे आसगस्स सयइ?, तमेव पासित्ता अनारिया एवं वयंति-देवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे, देवजीवणिज्जे खलु अयं पुरिसे, अन्नेवि य णं उवजीवंति, तमेव पासित्ता आरिया वयंति-अभिक्कंतकूरकम्मे खलु अयं पुरिसे अतिधुन्ने अइयायरक्खे दाहिणगामिए नेरइए कण्हपक्खिए आगमिस्साणंदुल्लहबोहियाए यावि भविस्सइ।
इचेयस्स ठाणस्स उठ्ठिया वेगे अभिगिझंति अनुठ्ठिया वेगे अभिगिझंति अभिझंझाउरा अभिगिझंति, एस ठाणे अनारिए अकेवले अप्पडिपुन्ने अनेयाउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिव्याणमग्गे अनिजाणमग्गे असव्वदुक्खपहीणमग्गे एगंतमिच्छे अमाहु एस खलु पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए।
वृ.अयंचात्र पूर्वस्माद्विशेषः-पूर्वत्र वृत्तिः प्रतिपादिता प्रच्छन्नं वा प्राणव्यपरोपणं कुर्यात, इह तु कुतश्चिनिमित्तात्साक्षाजनमध्ये प्राणिव्यापादनप्रतिज्ञां विधाबोद्यच्छत इति दर्शयति । अथैकः कश्चिन्मांसादनेच्छया व्यसनेन क्रीडया कुपितो वा पर्षदो मध्यादभ्युत्थयैवंभूतां प्रतिज्ञा विदध्यात्-यथाऽहम् 'एन' वक्ष्यमाणं प्राणिनं हनिष्यामीति प्रतिज्ञां कृत्वा पश्चात्तित्तिरादिकं हन्ता भेत्ता छेत्तेति ताच्छीलिकस्तृन लुट्प्रत्ययो वा, तस्य वा हन्तेत्यादि, यावदात्मानं पापेन कर्मणा ख्यापयिता भवतीति ।। इह चाधर्मपाक्षिकेष्वभिधीयमानेषु सर्वेऽपि प्राणिद्रोहकारिणः कथच्चिदभिधातव्याः, तत्र पूर्वमनपराधक्रुद्धाअभिहिताः, साम्प्रतमपराधक्रुद्धान् दर्शयितुमाह
सेएगइओ इत्यादि,अथैकः कश्चित्प्रकृत्याक्रोधनोऽसहिष्णुतया केनचिदादीयत्इत्यादानं शब्दादिकं कारणं तेन विरुद्धः समानः परस्यापकुर्यात्, शब्दादानेन तावत्केनचिदाक्रुष्टो निन्दितो वावाचाविरुध्येत, रूपादानेनतुबीभत्सं कञ्चन द्दष्टवाऽपशकुनाध्यवसायेन कुप्येत, गन्धरसादिकं त्वादानंसूत्रेणैवदर्शयितुमाह-अथवा खलस्य-कुथितादिविशिष्टस्यदानं खलस्य वाऽल्पधान्यादेनं खलदानं तेन कुपितः, अथवा सुरायाः स्थालकं-कोशकादि तेन विवक्षितलाभा भावात् कुपितः गृहपत्यादेस्तेन कुर्यादित्याह-स्वयमेवाग्निकायेन-अग्निना तत्सस्यानि-खलकवर्तीनि शालिव्रीह्यादीनि 'ध्यापयेदं - दहेदन्येन वा दाहयेद्दहतो वाऽन्यान्समनुजानीयादित्येवमसौ महापापकर्मभिरात्मानमुपख्यापयिता भवतीति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org