________________
९२
उत्तराध्ययन-मूलसूत्रम्-१-२/६४ पएसे पढंति, विज्जेण भण्णइ-जइ पव्वयसि तो मयामि, सो तेन भारेण अतीव परिताविज्जंतो चिंतेइ-वरंमे पव्वइउं, भणइ-पव्वयामि, पव्वइओ, देवे गतेनाचिरस्स उप्पव्व-इओ, तेन देवेन ओहिणा पिच्छिऊण सो चेव से पुणाऽवि वाही कओ, तेनेव उवाएण पुणोऽवि पव्वाविओ,
एवं एक्कसिं दो तिन्नि वारा उप्पव्वइतो, तइया वाराए गच्छइ देवोऽवि तेनेव समं, तणभारं गहाय पलित्तयं गामं पविसति, तेन भण्णइ-किं तणभारएण पलित्तं गामं पविससि?, तेन भण्णइ-कहं तमं कोहमानमायालोभसंपलित्तं गिहिवासं पविससि?, तहावि न संबुज्झइ, पच्छा दोऽवि गच्छंति, नवरं देवो अडविए उप्पहेणं संपट्टितो, तेन भण्णइ-कहं एत्तो तं पंथं मोत्तूण पविससि?, देवेण भण्णइ-कहं मं मोक्खपहं मोत्तूणं संसाराडविं पविससि?, तहावि न संबुज्झइ, पुणो एगंमि देवकुले वाणमंतरो अच्चितो हिट्ठाहुत्तो पडइ, सो भणइ-अहो वाणमंतरो ! अधन्नो अपुण्णो य जो उवरिहुत्तो कओ अच्चियओ य हेट्ठाहुत्तो पडइ, तेन देवेन भण्णइ-अहो ! तुमंपि अधन्नो जो उप्पराहुत्तो ठविओ अच्चणिज्जे य ठाणे पुनो पुनो उप्पव्वयसि, तेन भण्णइ-कोऽसि तुमं?, तेन मूयगरूवं दंसियं, पुव्वभवो से कहितो, तो सो भणइको पच्चओ?, जहाऽहं देवो आसि, पच्छा सो देवो तं गहाय गओ वेयड्ढपव्वयं, सिद्धाययानं कूडंच, तत्थ तेन पुव्वं चेव संगारो कतिल्लओ जहा-यदि अहं न संबुज्झेज्ज तो एयं ममच्चयं कुंडलजुयलं नामयंकियं सिद्धाययनपुक्खरिणीए दरिसिज्जासि, तेन से दंसियं, सो तं कुंडलं सनामकियं पिच्छिऊण जाइस्सरो जातो, संबुद्धो पव्वइतो जाओ, संजमे य से रती जाया, पुव्वं अरती आसि, पच्छा रति जाया। उत्पन्नसंयमारतेश्च स्त्रीभिरुपनिन्त्र्यमाणस्य तदभिलाष प्रादुःष्यादतस्तत्परीषहमाहमू. (६५) संगो एस मनुस्साणं, जाओ लोगसि इथिओ।
जस्स एया परिनाया, सुकडं तस्स सामन्नं । वृ. सजन्ति-आसक्तिमनुभवन्ति रागादिवशगा जन्तवोऽत्रेति सङ्गः 'एषः' अनन्तरं वक्ष्यमाणो 'मनुष्याणां' पुरुषाणां, तमेवाह-'या' इत्यविशेषाभिधानं ततो याः काश्चन मानुष्यो देव्यस्तिरश्चयो वा, 'लोगंसि'त्ति लोके तिर्यग्लोकादौ 'स्त्रियो' नार्यश्च, एताश्च हावभावादिभिः अत्यन्तमासक्तिहेतवो मनुष्याणामित्येवमुक्तम्, अन्यथा हि गीतादिष्वपि सजन्त्येव मनुष्याः, मनुष्योपादानं च तेषामेव मैथुनसंज्ञातिरेक: प्रज्ञापनादौ प्ररूपित इति, अतः किमित्याह-'यस्य' इति यतेः 'एताः' स्त्रियः परीति-सर्वप्रकारं ज्ञाता: परिज्ञाताः, तत्र ज्ञपरिज्ञयेह परत्र च महानर्थहेतुतया विदिताः, तथा चागमः
"विभूसा इत्थिसंसग्गी, पणीयं रसभोयणं ।
- नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा॥" प्रत्याख्यानपरिज्ञय च, तत एव च प्रत्याख्याताः, 'सुकडं'ति सुकृतं सुष्ठवनुष्ठितं, पाठान्तरत:-'सुकरं' वा सुखेनैवानुष्ठातुं शक्यं 'तस्स' त्ति सुब्ब्यत्ययात्तेन 'सामण्णं'ति श्रामण्यंव्रतं, किमुक्तं भवति?-अवद्यहेतुत्यागो हि व्रतं, रागद्वेषावेव च तत्त्वतस्तद्धेतू, उक्तनीतितश्च न स्त्रीभ्यः परं तन्मूलमिति तत्प्रत्याख्यानत एव सुकृतत्वं श्रामण्यस्य, यथोक्तनीतितः स्त्रिय एव दुस्त्यजाः ततस्तत्त्यागे त्यक्तमेवापरमिति तत्प्रत्याख्यानतः सुकृतत्वं श्रामण्यस्योच्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org