SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - १०, [ नि. ३०५ ] २७३ एयस्सवि पच्चतो तेवि संवुज्झिस्संति' त्ति, सोऽवि सामि आपुच्छइ, अठ्ठावयं जामित्ति, तत्थ भगवया भणियं वच्च अट्ठापयं चेइयाणं वंदतो, तए णं भगवं हट्टतुट्ठो वंदित्ता स गतो, तत्थ य अट्ठावए जनवायं सोऊणं तिनि तावसा पंचपंचसयपरिवारा पत्तेयं अट्ठावयं विलग्गामोत्त तत्थ किलिस्संति, कोडिनो दिनो सेवाली, जो कोडिनो सो चउत्थं २ काऊण पच्छा मूलकंदाणि आहारेति सचित्ताणि, सो पढमं मेहलं विलग्गो, दिनो छुट्टं छट्टेणं काऊणं परिसडियं पंडपत्ताणि आहारेइ, सो बीयं मेहलं विलग्गो, सेवाली अठ्ठमं २ काऊण जो सेवालो सयं मइल्लतो तं आहारेइ, सो तइयं मेहलं विलग्गो, एवं तेवि ताव किलिस्संति । - भयवं च गोयमे ओरालसरीरे हुयवहतडियतरुणरविकिरणसरिसए तेएणं, ते तं इंतं पेच्छेत्ता ते एवं भांति - एस किर एत्थ थुल्लतो समनो विलग्गिहिति ?, जं अम्हे महातवस्सी सुक्का भुक्खा न तरामोत्ति विलग्गिउं, भगवं च गोयमे जंघाचारणलद्धीए लूयातंतुपुडगंपि नीसाए उप्पयति, जाव ते पलोयंति - एस आगओत्ति, एसो अदंसणं गतोत्ति, ताहे ते विम्हिया जाया पसंसंति, अच्छंति य पलोयंता, जति ओयरति तो एयस्स वयं सीसा, एवं ते पडिच्छंता अच्छंति । सामीवि चेइयाणि वंदित्ता उत्तरपुरच्छिमे दिसिभागे पुढविसिलापट्टए तुयट्टो असोंगवरपायस्स अहे तं रयणि वासाए उवागतो। इओ य सक्कस्स लोगपालो वेसमनो, सोवि अट्ठावयचेइयवंदतो एति, सो चेइयाणि वंदित्ता गोयमसामिं वंदित, ताहे सो धम्मं कहेति, भगवं अणगारगुणे परिकहिउं पवत्तो, अंताहारा पंताहारा एवं वन्नेति, वेसमनो चितेति - एस भगवं एरिसे साहुगुणे वन्नेइ, अप्पणो य से इमा सरीरसुकुमाराया जारिसा देवाणवि नत्थि, भगवं तस्स आकूतं नाउं पुंडरीयं नाम अज्झयणं पन्नवेइ, जहा - पुक्खलावतीविजए पुंडरिगिणीए नगरीए नलिणिगुम्मं उज्जाणं, 1 तत्थ णं महापउमे नाम राया होत्था, पउमावती देवी, ताणं दो पुत्ता- पुंडरीए कंडरीए य, सुकुमारा जाव पडिरूवा, पुंडरीए जुवराया होत्था । तेणं कालेणं तेणं समएणं थेरा भगवंतो जाव नलिनिम्मे उज्जाने समोसढा, महापउमे निग्गए, धम्मं सोच्चा भणति-जं नवरं देवानुप्पिया ! पुंडरीयं कुमारं रज्जे ठवेमि, अहासुहं मा पडिबंधं करेहि, एवं जाव पुंडरीए राया जाए जाव विहरइ । तते णं से कंडरीए कुमारे जाए। तए णं से महापउमे राया पुंडरीयं रायं आपुच्छतितणं से पुंडरी सिबियं नीनेइ, जाव पव्वतिते, नवरं चोद्दसपुव्वाई अहिज्जति, बहूहिं छठ्ठठ्ठममहातवोवहाणेहिं बहूणि वासाणि सामन्नं पालिऊणं मासियाए संलेहणाए सट्ठि भत्ताई झोसित्ता जाव सिद्धे । अन्नया य ते थोरा पुव्वाणुपुव्वि जाव पुंडरिगिणीए समोसढा, परिसा निग्गया, तए णं से पुंडरीए राया कण्डरीएणं जुवरना सद्धिं इमीसे कहाए लद्धट्ठे समाणे हट्ठे जाव गए, धम्मकहा, जाव से पुंडरीए सावगधम्मं पडिवन्ने, जाव पडिगए सावए जाए। तए णं से कंडरीए जुवराया थेराणं धम्मं सोच्चा हट्टे जाव जहेदं तुज्झे वदह, जं नवरं देवाणुप्पिया ! पुंडरीयं रायं आपुच्छामि, तए णं जाव पव्वयामि, अहासुहं पव्यह । तते णं से कंडरीए जाव थेरे नम॑सति २ थेराणं अंतितातो पडिनिक्खमति २ त्ता तमेव चाउघंटं आसहरं दुरूहति, जाव पच्चोरुहति, जेणेव पुंडरीए राया तेनेव उवागच्छति, करयल जावपुंडरीयं रायं एवं वयासी एवं खलु मए देवानु28/18 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy