________________
२५१
अध्ययनं-९,[नि. २७९] जयजयसद्दो कतो, नंदीतूरं आहयं, इमोवि जंभंतो उट्ठिआ, वीसत्थो आसं विलग्गो, पवेसिज्जइष मायंगो त्ति धिज्जाइगा न देंति पवेसं, ताहे तेन दंडरयणं गहियं, तं जलिउमारद्धं, ते भीया ठिया, ताहे तेन वाडहाणगा हरिएसा धिज्जाइया कया, उक्तं च
__ "दधिवाहनपुत्रेण, राज्ञा तु करकण्डुना।
वाटहानकवास्तव्याश्चण्डाला ब्राह्मणीकृताः॥" तस्स य घरनामं अवकिन्नगोत्ति, पच्छा से तं चेव चेडगकयणामं पतिट्ठियिं करकंडुत्ति । तहिं सो धिज्जातितो आगतो, देहि मम गाम, भणति-जो ते रुच्चति, सो भणइ-मम चंपाए घरं, तो तहिं देहि, ताहे दधिवाहणस्स लेहेइ-देहिमम एगंगामं, अहं तुझं जं रुच्चइ गामवा नगरं वा तं देमि, सो रुट्ठो दुट्ठमायंगो अप्पाणं न जाणयत्ति, जो ममं लेहं देइत्ति ।। दूएण पडिआगवएण कहियं, करकंडू कुवितो, चंपा रोहिया, जुद्धं वट्टति, ताए संजईए सुयं, मा जनक्खओ होहितित्ति करकंडूं ओसारित्ता रहस्सं भिंदियत्ति, एस तव पियत्ति, तेन तानि अम्मापियरो पुच्चियाणि, तेहिं सब्भावो कहितो, मानेणं न न ओसरइ, ताहे सा चंपंअपइगया, रन्नो घरं अतीति, नाया पायपडियाओ दासीओ परुन्नातो, रायनाविसुयं, सोऽवि आगतो, वंदित्ता आसनं दाऊण तं गब्भं पुच्छति, सा भणइ-एसो जो एसणयरं रोहित्ता अच्छइ, तुट्ठो निग्गतो, मिलितो, दोवि रज्जाणि तस्स दाऊण दहिवाहणो पव्वतितो।
करकंडूय महासासनो जातो, सो य किर गोउलप्पितो, अनेगा तस्स गोउलगाणि जायाणि जाव सरयकालेन एगं गोवच्छयं घोरगत्तं सेयं तं पेच्छइ, भणति य-एयस्स मायरंमा दुहेज्जाहि, जया वद्धितो हुज्जा तया अन्नाणं गावीणं दुद्धं पाएज्जाह, ते गोवा पडिसुनंति, सो उच्चत्तविसाणो खद्धवसभो जातो, राया पेच्छति, सो जुद्धिक्कओ जातो, पुनो कालेन राया आगतो पेच्छतिमहाकायं जुन्नं वसभं, पड्डएहिं परिघट्टयंतं, गोवे पुच्छइ-कहिं सो वसहोत्ति?, तेहिं सो दाइतो, पेच्छंतओ विसायं गतो, अनिच्चयं चिंतितो संबुद्धो 'सेयं सुजायं०' सुत्तं, 'गोटुंगणस्स०' 'पोराण०' इत्तो पंचालेसु जनवएसु कंपिल्लपुरं नयरं, तत्थ दुम्मुहो राया, सो यइंदकेउं पासति लोगेण महिज्जतं अनेगकुडभीसहस्सपडिमंडियाभिरामं, पुनो अविलुत्तं पडियं च मुत्तपुरीसाण मज्झो, सोऽवि संबुद्धो पव्वतितो 'जो इंदकेउं सुयलंकियं तु' सोऽवि विहरति २।। ___ इआ य विदेहे जनवए महिलाए य नयरीए नमी राया, तस्स दोहो जातो, देवी चंदनं घसति, बलियाणि खलखलिंति, सो भणति-कन्नाघातो होइ, देवीए एक्केकं अवनेंतीए सव्वाणि अवनीयाणि, एक्किकं ठियं, तं राया पुच्छइ-ताणि वलयाणि न खलखलिंति?, सा भणतिअवनीयाणि, सो तेन दुक्खेण अब्भाहतो परलोगाभिमुहो चिंतेति-बहुयाणं दोसो न एगस्स, जइ य एयातो रोगाओ मुच्चामि तो पव्वयामि, तया य कत्तियपुन्निमा वट्टति, एवं सो चिंतितो पासुत्तो, पभायाए श्यनीए समिनए पासति-सेयं नागरायं मंदरोवरि च अत्ताणमारूढं, नंदिघोसतूरेण य विबोहितो हट्टतुट्ठो चितेइ-अहो पहाणो सुविनो दिट्ठोत्ति, पुनो चिंतइ-कहिं मया एवंगुणजातितो पव्वतो दिट्ठपुव्वोत्ति चिंतयंतेन जाती संभरिया, पुव्वं मानुसभवे सामन्नं काऊण पुप्फुत्तरे विमाणे उववनो आसि, तत्थ देवत्ते मंदरो जिनमहिमाइसुआगएप्प दिट्ठपुव्वोत्ति संबुद्दो पव्वतितो 'बहुयाण०-'सिलोगो ३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org