________________
अध्ययनं-४,[नि. २०७]
१८१ बोलो कतो नट्ठो नट्ठोत्ति, सो असिं कड्डिऊण मग्गतो लग्गो, मूलदेवो रायप्पहे अइसन्निकिट्ठ नाऊण चच्चरसिवंतरितो ठितो, चोरो तं सिवलिंग एस पुरिसोत्ति काउं कंकग्गेण असिणा दुहा काऊण पडिनियत्तो, गतो भूमिघरं, तत्थवसिऊण पहायाए रयणीए तओ निग्गंतूण गतो वीहिं, अंतरावणे तुनागत्तं करेति, रायणा पुरिसेहि सद्दावितो,
तेन चितियं-जहा सो पुरिसो नूनं न मारितो, अवस्सं च सो एस राया भविस्सइत्ति, तेहिं पुरिसेहिं आनितो, रायणा अब्भुट्ठाणेण पूइतो, आसणे निवेसावितो, स बहुंच पियं आभासिउं संलत्तो-मम भगिनीं देहित्ति, तेन दिन्ना, विवाहिया, रायणा भोगा य से संपदत्ता, कइसुवि दिणेसु गएसु रायणा मंडितो भणिओ-दव्वेण कजंति, तेन सुबहुं दव्वजायं दिन्नं, रायणा संपूइतो, अन्ना पुनो मग्गितो पुनोऽवि दिन्नं, तस्स य चोरस्स अतीव सक्कारसम्माणं पउंजति, एएण पगारेण सव्वं दव्वं दवावितो, भगिणी से पच्छति, ताए भण्णति-इत्तियं वित्तं. तआ पुव्वावेइयलक्खाणुसारेण सव्वं दवावेऊणं मंडितो सूलाए आरोवितो ।। दृष्टान्तानवादपूर्वकोऽयमिहोपनयः-यथाऽयमकार्यकार्यपि मण्डिको यावल्लाभं मूलदेवनृपतिना धारितः तथा धर्मार्थिनाऽपि संयमोपहतिहेतुकमपि जीवितं निर्जरालाभमभिलषता तल्लाभं यावद्धार्यमिति, न च तद्धारणे संयमोपरोध एव, यथाऽऽगमं हि प्रवृत्तस्य तत्तदुपष्टम्भकमेवेति भावनीयम, इत्यलं प्रसङ्गेनेति सूत्रार्थः । सम्प्रति यदुक्तं 'जीवितं बृंहयित्वा मलापध्वंसी स्यादिति तत्किं स्वान्त्र्यत एव उता यथेत्याहमू.(१२३) छंदनिरोहेण उवेति मुक्खं, आसे जहा सिक्खियवम्मधारी।
पव्वाइ वासाइ चरऽप्पमत्तो, तम्हा मनी खिप्पमवेति मुक्खं॥ वृ.छन्दो-वशस्तस्य निरोधः छन्दोनिरोधः-स्वच्छन्दतानिषेधः तेन उपैति' उपयाति 'मोक्षं' मुक्तिं, कि मुक्तं भवति?-गुरुपरतन्त्रतया स्वाग्रहाग्रहयोगितां विना तत्र प्रवर्त्तमानोऽपि संक्लेशविकल इति न कर्मबन्धभाक्, किन्त्वविकलचरणतया तन्निर्जरणमेवाप्नोति, अप्रवर्त्तमानोऽपि चाहारादिष्वाग्रहग्रहाकुलिचचेताः 'छट्ठमदसमे'त्यादिवचनादनन्तसंसारिताद्यनर्थभागेव भवति, तत्सर्वथा तत्परतन्त्रेणैव मुमुक्षुणा भाव्यं, तस्यैव सम्यग्ज्ञानादिसकलकल्याणहेतुत्वाद्
"नाणस्स होइ भागी थिरयरतो दंसणे चरित्ते य।
धन्ना आवकहाए गुरुकुलवासं न मंचंति॥" यद्वा छन्दसा-गुर्वभिप्रायेण निरोधः-आहारादिपरिहाररूप: छन्दोनिरोधः तेनैवोक्तन्यायतो मुक्त्यवाप्तिः, तत्तद्वस्तुविषयाभिलाषात्मिका इच्छा वा छन्दः तन्निरोधेन मुक्तिः, तस्या एव तद्विबन्धकत्वात, तथा च लौकिका अप्याहुः
__ "श्लोकार्थेन हि तद्वक्ष्ये, यदुक्तं ग्रन्थकोटिभिः।।
तृष्णा च सं(चेत्सं) परित्यक्ता, प्राप्तं च परमं पदम्।।" अथवा छन्दो वेद आगम इत्यनर्थान्तरं, ततः छन्दसा 'आणाए च्चिय चरण'मित्यादिना निरोधः-इन्द्रियादिनिग्रहात्मक: छन्दोनिरोधः तेनोपैति मोक्षं, नतु सर्वथा जीवितं प्रत्यनपेक्षतया, तथा च समयविदः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org