________________
१७६
उत्तराध्ययन-मूलसूत्रम्-१-४/१२० भावप्रकाशदीपत: श्रुतज्ञानात्मकात् दृष्टाऽपि वित्तादिव्यासक्तितस्तदावरणोदयादद्रष्टैव भवति, तथा च न केवलं स्वतस्त्राणाय वित्तं न भवति, किन्तु कथञ्चित् त्राणहेतुं सम्यग्दर्शनादिकमप्यवाप्तमुपहन्तीति सूत्रार्थं : । एवं धनादिकमेव सकलकल्याणकारि भविष्यतीत्याशङ्कायां तस्य कुगतिहेतुत्वं कर्मणश्चाबध्यत्वमुपदर्श्य यत् कृत्यं तदाहमू.(१२१) सुत्तेसु आवी पडिबुद्धजीवी, नो विस्ससे पंडिय आसुपने।
घोरा मुहत्ता अबलं सरीरं, भारंडपक्खी व चरप्पमत्तो॥ वृ. 'सुप्तेषु' द्रव्यतः शयानेषु भावतस्तु धर्मा प्रत्यजाग्रत्सु, चः पादपूरणे, 'चशब्दः' समाहारेतरेतरयोगसमुच्चयावधारणपादपूरणाधिकवचनादिष्वि'ति वचनात्, अपिः सम्भावने, ततोऽयमर्थः-सुप्तेष्वप्यास्तां जाग्रत्सु च, किमित्याह-प्रतिबद्ध-प्रतिबोधः द्रव्यतो जाग्रता भावतस्तु यथावस्थितवस्तुत्त्वावगमस्तेन जीवितुं-प्राणान् धर्तुं शीलमस्येति प्रतिबद्धजीवी, यदि वा प्रतिबुद्धो-द्विधाऽपि प्रतिबोधवान् जीवतीत्येवंशीलः-प्रतिबुद्धजीवी, कोऽभिप्रायः?द्विधा प्रसुप्तेष्वपि अविवेकिषु न गतानुगतिकतयाऽयं स्वपिति, किन्तु प्रतिबुद्ध एव यावज्जीवमास्ते, तत्र च द्रव्यनिद्राप्रतिषेधे अगडदत्तोदाहरणं, तत्र च वृद्धवाद:__उज्जेनीएजियसत्तुस्स रत्नो अमोहरहो नाम रहितो, तस्स जसमती नाम भज्जा, तीसे अगडदत्तो नाम पुत्तो, तस्स य बालभावे चेव पिवा उवरतो । सो य अन्नया अभिक्खणं रोयमाणि मायरं पुच्छइ, तीए निब्बंधेण कहियं-जहा एस अमोहपहारी रहिओ तुह पिउसन्तियं रिद्धि पत्तो, तं च पच्चक्खकडुयं, तुमं च अकयविज्जं दट्ट अंतो अईव डज्झामि, तेण भणियं-अत्थि कोई जो मं सिक्खावेति, तीए भणियं-अत्थि कोसंबीए दढप्पहारी नाम पिउमित्तो, गतो कोसंबि, दिट्ठो दढप्पहारी ईसत्थसत्थरहचरियाकुसलो आयरितो, तेण पुत्तो विव निप्फाइओ ईसत्थे कुंतादिपाडियक्के जंतमुक्के य अन्नासुविकलासु। अन्नया गुरुजणाणुनातो सिद्धविज्जो सिक्खादंसणं काउं रायकुलं गतो, तत्थ य असक्खेिडगहणाइयं जहासिक्खियं सव्वं दाइयं, जहा सव्वो जणो हयहियओ जातो, राया भणइ-नत्थि किंचि अच्छेरयं, नेव य विम्हितो, भणतिकिं किं ते देमि?, तेण विनवितो-सामि? तुब्भे ममं साधुकारं न देह किं मे अन्नेण दानेनंति। ___ अस्सि चेव देसकाले पुरजणवएणराया विनविओ-देवानुप्पियाणं पुरे असुयपुव्वं संधिछेज्जं संपयं च दव्वहरणं परिमोसो य केणवि कयं, तं अरहंतु णं देवानुप्पिया! नगरस्स सारक्खणं काउं, ततो आणत्तो राइणा नगरारक्खो-सत्तरत्तस्स अधिभतरे जहा घेप्पति तहा कुणसुत्ति, तंच सोऊण एस थक्को मम गमणस्सत्ति परिगणंतेण विनवितो राया, जहा-अहं सत्तरत्तस्स अब्भंतरे चोरे सामि! तुब्भपायमूलं उवणेस्सामि, तं च वयणं रायणा पडिसुयं, अनुमन्नियं च एवं कुणसुत्ति । तओ ओ हठ्ठतुठ्ठमाणसो निग्गतो रायकुलातो, चिंतियं च नेनं-जहा दुट्ठपुरिसतक्करा पाणागाराइट्ठाणेसु नानाविहलिंगवेसपडिच्छन्ना भमंति, अतो अहमेयाणि ठाणाणि अप्पणा चारपुरिसेहि य मग्गावेमि, मग्गावेऊण निग्गतो नयरातो, निद्धाइऊण इक्कतो एक्कस्स सीयलच्छायस्स सहयारस्स पायवस्स हेट्ठा निविट्ठो दुब्बलमयलवत्थो, चोरगहणोवायंचिंतयंतो अच्छति, नवरि जंकंपि मुणमुणायंतो तं चेव सहयारपायवच्छायमुवगतो परिव्वायतो, अंबपल्लवसाहं भंजिऊण निविट्ठो, दिट्ठो य तेण ओबद्धपिंडितो दीहजंघो, दट्टण य आसंकितो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org