________________
१२४
उत्तराध्ययन-मूलसूत्रम्-१-३/९६ पर्याप्तिता 'निरुवहय'त्ति निरुपहतम्, उपहतेरभावात्, सा च गर्भस्थस्य कुब्जत्वादिभिर्जातस्य च भित्त्यादिभिः, क्षेमम्' देशसौस्थ्यम् 'ध्राणम्' सुभिक्षं विभवो वा 'आरोग्यम्' नीरोगता 'श्रद्धा' उक्तरूपा 'ग्राहकः' शिक्षयिता गुरुः ‘उपयोगः' स्वाध्यायधुपयुक्तता अर्थः' धर्मविषयमर्थित्वम्, एतानि दुर्लभानीति गम्यते, इह च पुनः श्रद्धाग्रहणं तन्मूलत्वादशेपकल्याणानां तस्या दुर्लभभरत्वख्यापनार्थमिति गाथार्थः ।। यदुक्तं-मनुष्यादिभावाङ्गनि दुर्लभानि' इति, तत्र मानुष्याङ्गदुर्लभत्वसमर्थनाय दृष्टान्तमा(ताना)हनि.[१६०] चुल्लग पासग धन्ने जूए रयणे अ सुमिण चक्के य ।
चम्म जुगे परमाणू दस दिटुंता मनुअलंभे ।। वृ. 'चोल्लगं' परिपाटीभोजनम्, पाशको धान्यं द्यूतं रत्नं च 'सुमिण'त्ति स्वप्नः चक्रं च चर्म युगं परमाणुर्दश दृष्टान्ता 'मनुयलम्भे'त्ति भावप्रधानत्वानिर्देशस्य मनुजत्वप्राप्ताविति गाथासमासार्थः ।। व्यासार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्___ "बंभदत्तस्स एगो कप्पडितो ओल(य)ग्गतो बहुसु आवईसु अवत्थासु य सव्वत्थ सहातो आसि, सो य रज्जं पत्तो, बारससंवच्छरितो अहिसेतो, कप्पडिओ तत्थ अल्लियावंपि न लहइ, ततो अनेन उवातो चिंतितो-उवाहणाउपबंधेऊण धयवाहेहिं समं पहावितो, रन्ना दिट्ठो, उइण्णेणं अवगूहितो, अन्नो भणंति-तेन दारपालं सेवमाणेण बारसमे संवच्छरे राया दिट्ठो, ताहे राया तं दट्ठणं संभंतो, इमो सो वरातो मम सुहदुक्खसहायगो, एत्ताहे करेमि वित्ति, ताहे भणइ-किं देमित्ति?, सोऽवि भणति-देहि करचोल्लए घरे घरे सव्वंमि भरहे निट्ठियं, ताहे पुणोऽवि तुम्ह घरे आढवेऊण भुंजामि, राया भणइ-किं ते एएण?, देसं ते देमि, तो सुहं छत्तच्छायाए हत्थिखंधवरगतो हिंडिहिसि, सो भणइ-किं मम एद्दहेण आउट्टेण?, ताहे से दिन्नो चोल्लगो, तओ पढमदिसे रायाणो घरे जिमितो, तेन से जुवलयं दीणारो य दिण्णो, एवं सो परिवाडीए सुसज्जेसु राउलेसु बत्तीसाए रायवरसहस्सेसु, तेसिं खद्धा भोइया, तत्थ य नयरीए अनेगाओ कलकोडीओ, नगरस्स चेव सो कया अंतं काही?, ताहे गामेस, ताहे पुणो भारहवासस्स। अवि सो वच्चेज्ज अंतं, न य माणुसत्तणाओ भट्ठो पुणो मानुसत्तणं लहइ १॥
'पासग'त्ति चाणकस्स सुवण्णं नतथि ताहे केणवि उवाएण विढविज्जा सुवण्णं, ताहे जंतपासया कया, केई भणंति-वरदिण्णया, ततो एगो दुक्खो पुरिसो सिक्खिवितो, दीनारथालं भरियं, सो भणइ-यदि ममं कोइ जिनइ तो थालं गिण्हउ, तो अह अहं जिनामि तो एगं दीनारं जिनामि, तस्स इच्छाए जंतं पडति अतो न तीरइ जिणिउं, जह सो न जिप्पइ एवं मानुसलंभोऽवि। अवि नाम सो जिप्पेज्ज न य मानुसाओ भट्ठो पुणो मानुसत्तणं २ ॥ __'धन्ने'त्ति जत्तियाणि भरहे धनाणि ताणि सव्वाणि पिंडियाणि, एत्थ पत्थो सरिसवाण छुढो, ताणि सव्वाणि अदूयालियाणि, तत्थेगा जुण्णा थेरी सुप्पं गहाय ते विनेज्जा, पुणोऽपि पत्थं पूरेज्जा?, अवि सा दिव्वपसाएण पूरेज्ज न वि मानुसत्तणं ३॥ _ 'जूए' जहा एगो राया, तस्स सभा अट्ठोत्तरखंभसयसन्निविट्ठा, जत्थ अत्थाणियं देइ, एक्कक्को य खंभो अट्ठसयंसितो, तस्स रन्नो पुत्तो रज्जकंखी चिंतेइ-थेरो राया, मारेऊणं रज्जं गेण्हामि, तं चामच्चेणं नायं, तेन रन्नो सिटुं, तओ रायां तं पुत्तं भणति-अम्हं जो न सहइ अनुक्कमं सो जूयं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org