________________
अध्ययनं-२,[नि. ११०]
१०१ तदसाधुवत्, किन्तु रिपुजयं प्रति सहायोऽयमितिधिया साधुवदेव प्रेक्षेतेति भावः, अथवा अपेर्गम्यमानत्वान्न तं प्रेक्षेतापि असाधुना तुल्यं वर्तते इति असाधुवत्, किं पुनरपकारायोपतिष्ठेत् संक्लिश्नाति वा?, असाधर्हि सत्यां शक्तौ प्रत्यपकारायोपतिष्ठते असत्यां तु विकृतया दृशा पश्यति संक्लेशं वा कुरुत इत्येवमभिधानं, पठ्यते च-'न य पेहे असाधुयं' ति चकारस्यापिशब्दार्थस्य भिन्नक्रमत्वात् प्रेक्षेतापि न-चिन्तयेदपि न, काम्?, -'असाधुतां' तदुपरि द्रोहस्वभावतां, पठन्ति च-'एवं पेहिज्ज संजतो' इति सूत्रार्थः ।। अधुना वणेत्ति द्वारं, तत्र 'हतो न सज्ज्वलेदि' त्यादि सूत्रमर्थतः स्पृशन्नुदाहरणमाहनि.[१११] सावत्थी जियसत्तू धारणि देवी य खंदओ पुत्तो।
धूआ पुरंदरजसा दत्ता सा दंडईरनो। नि.[११२] मुनिसुव्वयंतेवासी खंदगपमुहा य कुंभकारकडे।
देवी पुरंदरजसा दंडजा पालग मरूए य ।। नि.[११३] पंचसया जंतेणं वहिआ उ पुरोहिएण रुटेणं ।
रागद्दोसतुलग्गं समकरणं चिंतयंतेहिं ।।। वृ. श्रावस्ती जितशत्रुर्धारिणी देवी च स्कन्दकः पुत्रो दुहिता पुरन्दरयशा दत्ता सा दण्डकिराजाय, मुनिसुव्रतान्तेवासिनः स्कन्दकप्रमुखाश्च कुम्भकारकटे देवी पुरन्दरयशा दण्डकि: पालक: मरुकश्च पञ्च शतानि यन्त्रेण घातितानि तुः पूरणे पुरोहितेन रुष्टेन पालकेन रागद्वेषयोस्तुलाग्रमीव-तदनभिभाव्यत्वेन रागद्वेषतुलाग्रं 'समकरणं' माध्यस्थ्यपरिनामं भावयद्भिः , स्वकार्यं साधितमिति शेषः, इति गाथात्रयाक्षरार्थः॥ भावार्थस्तु सम्प्रदायादवसेयः, सचायम्
सावत्थीए नयरीए जियसत्तू राया, धारिणी देवी, तीसे पुत्तो खंदओ नाम कुमारो, तस्स भगिनी पुरंदरजसा, सा कुंभकारकडे नयरे दंडगी नाम राया तस्स दिना, तस्स य दंडकिस्स रनो पालगो नाम मरुतो पुरोहितो। अन्नया सावत्थीए मुनिसुव्वयसामी तित्थयरो समोसरिओ, परिसा निग्गया, खंदतोऽवि निग्गतो, धम्म सोच्चा सावगो जाओ। __ अन्नया सो पालकमरुतो दयत्ताए आगतो सावत्थि नयरिं, अत्थाणिमज्झे साहूणं अवण्णं वयमाणो खंदएणं निप्पिट्ठपसिणवागरणो कतो, पोतसमावण्णो, तप्पभिइंचेवखंदगस्स छिद्दाणि चारपुरिसेहिं मग्गावितो विहरइ, जाव खंदगो पंचजनसएहि कुमारोलग्गएहिं सद्धिं मुनिसुव्वसामिसगासे पव्वतितो, बहसतो जातो, ताणी चेव से पंच सयाणि सीसत्ताए अणुनायाणि। अन्नया खंदओ सामिमापुच्छइ-वच्चामि भगिनीसगासं, सामिणा भणियं-उवसग्गो मारणंतितो, भणइ-आराहगा विराहगा वा?, सामिणा भणियं-सव्वे आराहगा तुमं मोत्तुं, सो भणइ-लटुं, जदि एत्तिया आराहगा, गओ कुंभकारकडं, मरुएण जहिं उज्जाने ठिओ तहि आउहाणि नूमियाणि, राया वुग्गाहिओ-जहा एस कुमारो परीसहपराइतो एएण उवाएण तुमं मारित्ता रज्जं गिहिहित्ति, जदि ते विपच्चतो उज्जानं पलोएहि, आउहाणि ओलइयाणि दिट्ठाणि, ते बंधिऊण तस्स चेव पुरोहियस्स समप्पिया, तेन सव्वे पुरिसजंतेन पीलिया, तेहिं सम्मं अहियासियं, तेसिं केवलनाणं उप्पन्न सिद्धा य।खंदतोऽवि पासे धरिओ, लोहियचिक्किाहिं भरिज्जतो सव्वतो पच्छा जंते पीलितो निदानं काऊण अग्गिकुमारेसु उववन्नो।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org