________________
८४
दशवैकालिक-मूलसूत्र-२/-/९ दृष्टया परि-समन्ताव्रजतो-गच्छतः परिव्रजतः, गुरूपदेशादिना संयमयोगेषुवर्तमानस्येत्यर्थः, 'स्यात्' कदाचिचिन्त्यत्वात् कर्मगतेः मनो नि:सरति 'बहिर्धा' बहिः भुक्तभोगिनः पूर्वक्रीडितानुस्मरणादिना अभुक्तभोगिनस्तु कुतूहलादिना मन:-अन्तःकरणं निःसरति-निर्गच्छति बहिर्धा-संयमगेहाद्वहिरित्यर्थः । एत्थ उदाहरणम्-जहा एगो रायपुत्तो बाहिरियाए उवट्ठाणसालाए अभिरमंतो अच्छइ, दासी य तेण अंतेण जलभरियघडेण बोलेइ, तओ तेन तीए दासीए सो घडो गोलियाए भिन्नो, तं च अधिई करिति दट्ठण पुनरावत्ती जाया, चिंतियं च -
__ जे चेव रक्खगा ते चेव लोलगा कत्थ कुविउंसक्का?।
उदगाउसमुज्जलिओ अग्गी किह विज्झवेयव्वो॥ पुणो चिक्खलगोलएण तक्खणा एव लहुहत्थयाए तं एडछिडं ढक्कियं। एवं जइ संजयस्स - संजमं करेंतस्स बहिया मणो निग्गच्छइ तत्थ पसत्थेण परिणामेण तं असुहसंकप्पछिटुं
चरित्तजलरक्खणहाए ढक्केयव्वं । केनालम्बनेनेति?, यस्यांराग उत्पन्नस्तांप्रति चिन्तनीयम्-नसा • मम नाप्यहं तस्याः, पृथक्कर्मफलभुजो हि प्राणिन इति, एवं ततस्तस्याः सकाशाद्वयपनयेत रागं, तत्त्वदशिनो हिसन्निवर्तन्त (सनिवर्त्तते) एव, अतत्वदर्शननिमित्तत्वात्तस्येति। __ तत्थन सा महंनोऽपिअहंवितीसेत्ति, एत्थ उदाहरणं-एगो वाणियदारओ, सो जायं उज्झित्ता पव्वइओ, सो य ओहाणुप्पेही भूओ, इमं च घोसेइ-न सा महंनोवि अहंपि तीसे, सो चितेइसाविममं अहंपितीसे, सा ममाणुरत्ता कहमहंतं छड्हामित्तिकाउंगहियायारभंडगणेवत्थो चेव संपट्ठिओ । गओ अ तं गामं जत्थ सा सो इ(य) निवाणतडं संपत्तो, तत्थ य सा पुव्वजाया पाणियस्स आगया, सायसाविया जाया पव्वइउकामा य,ताए सोनाओ, इयरोतं न याणइ, तेन सा पुच्छिया-अभुगस्स धूया कि मया जीवइ वा?, सो चितेइ-जइ सासहरा तो उप्पव्वयामि. इयरहा न, ताए नयं-जहा एस पव्वज्जं पयहिउकामो, तो दोवि संसारे भमिस्सामि (मो)त्ति, भणियंचऽणाए-सा अन्नस्सदिन्ना, तओ सोचिंतिउमारद्धो-सच्चं भगवंतेहिंसाहूहिंअहंपाढिओजहा न सा महं नोवि अहंपि तीसे, परमसंवेगमावण्णो, भणियं चऽनेन-पडिणियत्तामि, तीए वेरग्गपडिओत्ति नाऊण अनुसासिओ 'अनिच्चं जीवियं कामभोगा इत्तरिया' एवं तस्स केवलिपन्नत्तं धम्म पडिकहेइ, अणुसिट्ठो जाणाविओ य पडिगओ आयरियसगासं पवज्जाए थिरीभूओ। एवं अप्पा साहारेतव्वो जहा तेणंति सूत्रार्थः ॥ एवं तावदान्तरो मनोनिग्रहविधिरुक्तः, न चायं बाह्यविधिमन्तरेण कर्तुं शक्यते अतस्तद्विधानार्थमाहमू.(१०) आयावयाहि चय सोगमल्लं, कामेकमाही कमियंखुदुक्खं
छिंदाहि दोसंविणएज्ज रागं, एवं सुही होहिसि संपराए। वृ. संयमगेहान्मनसोऽनिर्गमनार्थम् 'आतापय' आतापनां कुरु, 'एकग्रहणे तज्जातीयग्रहण' मिति न्यायाद्यथानुरूपमूनोदरतादेरपिविधिः, अनेनात्मसमुत्थदोषपरिहारमाह, तथा त्यज सौकुमार्य' परित्यज सुकुमारत्वम्, अनेन तूभयसमुत्थदोषपरिहारम्, तथाहि-सौकुमार्यात्कामेच्छा प्रवर्तते योषितां च प्रार्थनीयो भवति, एवमुभयासेवनेन कामान्' प्राग्निरूपितस्वरूपान् 'काम' उल्लङ्घय, यतस्तैः क्रान्तैः क्रान्तमेवदुःखं, भवति इति शेषः, कामनिबन्धनत्वादुःखस्य, खुशब्दोऽवधारणे, अधुनाऽऽन्तरकामक्रमणविधिमाहछिन्द्धि द्वेषं व्यपनय रां सम्यग्ज्ञानबलेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org