________________
४६
दशवैकालिक-मूलसूत्र-१/-/१ भूतधर्मता पुनरस्य धर्म्यननुरूपत्वादेव न युक्ता, तत्समुदायकार्यताऽपि प्रत्येकं भावाभावविकल्प-द्वारेण तिरस्कर्त्तव्येति गाथार्थः।। अमुवोवार्थं समर्थयन्नाहनि.[७७] अस्थित्ति जा वियक्का अहवा नित्थित्ति जं कुविन्नाणं।
अच्चंताभावे पोग्गलस्स एवं चिअन जुत्तं । वृ.अस्ति जीव इति एवंभूता या वितर्काऽथवा 'नास्ति' न विद्यत इति एवंभूतं यत्कुविज्ञानं लोकोत्तरापकारिअत्यन्ताभावे 'पुद्गलस्य' जीवस्य इदमेव न युक्तम्' इदमेवान्याय्यं । भावना पूर्ववदिति गाथार्थः॥अधुना शेषद्वारद्वयं व्याचिख्यासुराहनि.[७८] पुच्छाएकोणिओखलुनिस्सावयणंमि गोयमस्सामी। .
नाहियवाइंपुच्छे जीवत्थित्तं अनिच्छंत।। वृ.'पृच्छायां' प्रश्न इत्यर्थः, 'कोणिक:' श्रेणिकपुत्रःखलूदाहरणम्। जहातेन सामी पुच्छिओचक्कवट्टिणो अपरिचत्तकामभोगा कालमासे कालं किच्चा कहिउववज्जंति?,सामिणा भणियंअहे सत्तमीघ चक्कवट्टिणो उववज्जंति, ताहे भणइ-अहं कत्थ उववज्जिस्सामि?, सामिणा भणियं-तुमं छट्ठीपुढवीए, सो भणइ-अहंसत्तमीएकिं न उववज्जिस्सामि?, सामिणा भणियंसत्तमीए चक्कवट्टिणो उववज्जंति, ताहे सो भणइ-अहं किं न होमि चक्कवट्टी? ममविचउरासी दन्तिसयसहस्साणि, सामिणा भणियं-तवरयणाणि निहीओ यनत्थि, ताहेसोकित्तिमाइं रयणाई करित्ता ओवतिउमाद्धो, तिमिसगुहाए पविसिउं पवत्तो, भणिओ य किरिमालएणं-वोलीणा चक्कवट्टिणो बारसवि, विनस्सिहिसि तुमं, वारिज्जंतो विन ठाई, पच्छा कयमालएण आहओ, मओ य छढेि पुढविं गओ, एयं लोइयं । एवं लोगुत्तरेवि बहुस्सुआ आयरिया अट्ठाणि हेऊ य पुच्छियव्वा, पुच्छित्ता य सक्कणिज्जाणि समायरियव्वाणि, असक्कणिज्जाणि परिहरियव्वाणि, भणियंच
"पुच्छह पुच्छावेह य पंडियए साहवे चरणजुत्ते।
मा मयलेवविलित्ता पारत्तहियं न यानिहिह।" उदाहरणदेशाता पुनरस्याभिहितैकदेश एव प्रष्टुर्ग्रहात् तेनैव चोपसंहारादिति। एवं तावच्चरणकरणानुयोगमधिकृत्यव्याख्यातं पृच्छाद्वारम्, अधुनैतत्प्रतिबद्धांद्रव्यानुयोगवक्तव्यतामपास्य गाथोपन्यासानुलोमतोनिश्रावचनमभिधातुकाम आह-'निश्रावचने' निरूप्ये गौतमस्वाम्युदाहरणमिति। एत्थ गागलिमादी जहा पव्वइया तावसा य एवं जहा वइरसामिउप्पत्तीए आवस्सए तहा ताव नेयं जाव गोयमसामिस्स किल अधिई जाया। तत्थ भगवया भण्णइ-चिरसंसट्ठोऽसि मे गोयमा! चिरपरिचितोऽसि मे गोयमा! चिरभाविओऽसि मे गोयमा! तं मा अधिई करेहि, अंते दोन्निवि तुल्ला भविस्सामो, अन्ने य तन्निस्साए अनुमासिया दुमपत्तए अज्झयणित्ति । एवं जे असहणा विनेया ते अन्ने मद्दवसंपन्ने निस्सं काऊण तहाऽनुसासियव्वा उवाएण जहा सम्म पडिवज्जंति। उदाहरणदेशता त्वस्य देशेन-प्रदर्शितलेशत एवतथानुशासनाद्। एवं तावच्चरणकरणानुयोगमधिकृत्य व्याख्यातं पृच्छानिश्रावचनद्वारद्वयम्, अधुना द्रव्यानुयोगमधिकृत्य व्याख्यायते-तत्रेदंगाथादलम्-'नाहियवाइ'मित्यादि, नास्तिकवादिनं' चार्वाकं पृच्छेज्जीवास्तित्वमनिच्छन्तं सन्तमिति गाथार्थः । किं पृच्छेत्?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org