________________
अध्ययनं-१, उद्देशकः - [नि.६२]
चोरस्स कए नटैि वड्ढकुमारिंपरिकहेइ।।। वृ.कालश्च नालिकादिभिः ज्ञायत इतिशेषः, नालिका-घटिका आदिशब्दा-च्छङ्कादिपरिग्रहः ततश्च नालिकादयः कालोपायो लौकिकः,लोकोत्तरस्तुसूत्रपरावर्तनादिभिस्तथा भवति, भावे' चेति द्वारपरामर्शत्वाद्भावोपाये विचार्ये निर्दशनं, क इत्याह-'पण्डितो' विद्वान 'अभयः' अभयकुमारस्तथा चाह-चौरनिमित्तं नर्तक्या वड्ड, कुमारी, किम् ?, त्रिकालगोचरसूत्रप्रदर्शनार्थमाह-परिकथयति, ततश्च यथा तेनोपायतश्चौरभावो विज्ञातः एवं शिक्षकादीनां तेन तेन विधिनोपायत एव भावो ज्ञातव्य इति गाथार्थः।।
नवरं भावोवाए उदाहरणं-रायगिहनाम नयरं, तत्थ सेणिओराया, सो भज्जाए भणिओजहा मम एगखंभं पासायं करेहि, तेन वड्डइणो आनत्ता, गया कट्ठच्छिंदगा, तेहिं अडवीए सलक्खणो सरलो महइमहालओ दुमो दिट्ठो, धूवो दिनं, जेनेस परिग्गहिओ रुक्खो सो दरिसावेउ अप्पाणं, तो णं ण छिंदामोत्ति, अहन देइदरिसावंतो छिंदामोत्ति, ताहेतेनरुक्खवासिणा वाणमंतरेण अभयस्सदरिसावो दिनो, अहं रनो एगखंभं पासायं करेमि, सव्वोउयं च आरामं करेमि सव्ववणजाइउवेयं, मा छिंदहत्ति, एवं तेन कओ पासाओ। अन्नया एगाएमायंगीए अकाले अंबयाणि गहिआणि, पुणो अ उन्नमणीए उन्नामियं, पभाए रन्ना दिटुं, पयं न दीसइ, को एस मनुसो अतिगओ,? जस्सएसा एरिसी सत्तित्ति सो मम अंतउरंपि धरिसेहित्तिकाउंअभयं सद्दावेऊण भणइ-सत्तरत्तस्स अभ्यंतरेजइ चोरं नानेसि तो नत्थि ते जीवि।
ताहे अभओगवेसिउंआढत्तो, नवरंएगंमि पएसे गोज्जो रमिउकामो, मिलिओलोगो, तत्थगंतुं अभओ भणति-जाव गोज्जो मंडेइ अप्पाणं ताव ममेगं अक्खाणगं सुणेह जहा कर्हिपि नयरे एगो दरिद्दसिट्टी परिवसति, तस्स धूया वुडकुमारी अईव कयत्थिउमाढत्ता, तीए सो भणिओ-मा मई कुमारिविनासेहि, तवावि भयणीभाणिज्जीओअत्थि, तेन भणिआ-एक्काए ववत्थाए मुयामि, जइ नवरंजम्मि दिवसे परिणेज्जसि तद्दिवसंचेव भत्तारेण अणुग्घाडिया समाणी मम सयासं एहिसितो मुयामि, तीए भणिओ-एवंहवउत्ति, तेन विसज्जिआ अत्रया परिणीआ, जाहे अपवरके पवेसिआ ताहेभत्तारस्ससब्भावंकहेइ, विसज्जियावच्चइ, पट्टिया आरामं, अंतराअचोरोहिंगहिया, तेसिपि सब्भावो कहिओ, मुक्का, गच्छंतीए अंतरा रक्खसो दिट्ठो, जो छण्हं मासाणं आहारेइ, तेन गहिया, कहिए मुक्का, गयाआरामियसगासं, तेन दिट्ठा, सो संभंतो भणइ-कहमागयासि?, ताए भणिअंमया कओसोपुल्विंसमओ, सो भणइ-कहभत्तारेण मुक्का?, ताहेतस्सतंसव्वंकहिअं, अहोसच्चपइन्ना एसा महिलत्ति, एत्तिएहि मुक्का किहाहं दुहामित्ति तेन विमुक्का, पडियंती अ गया सव्वेसि तेसिं मज्झेणं, आगता तेहिं सव्वेहि मुक्का, भत्तारसगासंअण्हसमग्गा गया।
ताहे अभओ तं जनं पुच्छइ-अक्खह एत्थ केन दुक्करं कयं?, ताहे इस्सालुया भणंतिभत्तारेणं, छुहालुया भणंति-रक्खसेणं, पारदारिया भणंति-मालागारेणं हरिएसेण भणिअं-चोरेहि, पच्छा सो गहिओ, जहा एस चोरोत्ति । एतावत्प्रकृतोपयोगि । जहा अभएन तस्स चोरस्स उवाएण भावो नाओ एवमिहवि सेहाणमुवट्ठायंतयाणं उवाएणगीअत्थेण विपरिणामादिणा भावो जाणिअव्वोत्ति, किं एए पव्वावणिज्जा नवत्ति, पव्वाविएसुवितेसु मुंडावणाइसु एमेव विभासा, यदुक्तम्-"पव्वाविओ सियत्ति अ मुंडावेउं न कप्पइ" इत्यादि। कहाणयसंहारो पुन-चोरो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org