________________
३३२
आवश्यक मूलसूत्रम्-२-६/९२
गावीण पमाणं सामिओवि जाणति, गोवालोवि जाणति, दोहंपि जाणगाणं भूतीमोल्लं सुहं सामीओ देति इतरो गेण्हति, एवं लोइयो चउभंगो, एवं जाणगो जाणगेण पच्चक्खावेति सुद्धं, जाणगो अजाणगेण केणइ कारणेण पञ्चकावेन्तो सुद्धो निक्कारणे न सुद्धति, अयाणगो जाणयं पच्चक्खावेति सुद्धो, अयाणओ अयाणए पच्चक्खावेति न सुद्धोति गाथार्थः ।। मूलद्वारगाथायामुक्तः प्रत्याख्याता, साम्प्रतं प्रत्याख्यातव्यमुक्तमप्यध्यने द्वाराशून्यार्थमाहनि. (१६१६) दव्वे भावे य दुहा पच्चक्खाइव्वयं हवइ दुविहं ।
दव्बंमि अ असणाई अन्नाणाई य भावंमि ॥ वृ- ‘दव्वे भावे गाहा व्याख्या-द्रव्यतो भावतश्च द्विधा प्रत्याख्यातव्यं तु विज्ञेयं, द्रव्यप्रत्याख्यातव्यं अशनादि, अज्ञानादि तु भावे- भावप्रत्याख्यातव्यमिति गाथार्थः ॥ ___ मूलद्वारगाथायां गतं तृतीयं द्वारं, इदानिं परिसा, सा य पुट्विं वण्णिता सामाइयनिजुत्तीए सेलघणकुडगादी, इत्थ पुन सविसेसं भण्णति-परिसा दुविधा, उवहिता अनुवट्ठिता य, उवट्ठिताए कहेतव्वं, अनुवट्ठिताए न कहेतव्वं, जा सा उवहिता सा दुविधा-सम्मोवहिता मिच्छोवहिता य, मिच्छोवद्विता जहा अज्जगोविंदा तारिसाए न वट्टति कहेतुं, सम्मोवट्टिता दुविधा-भाविता अभाविता य, अभाविताए न वट्टति कहेतुं, भाविता दुविधा-विनीता अविनीता य, अविनीताए न वट्टति, विनीताए कहेतव्वं, विनीता दुविधा-वक्खित्ता अवक्खित्ता य, वक्खित्ता जा सुणेति कम्मं च किंचि करेति खिजति वा अन्नं वा वावारं करेति, अवक्खित्ता न अन्नं किंचि करेति केवलं सुणति, अवक्खित्ताए कहेयव्वं, अवविखत्ता दुविधा-उवउत्ता अनुवउत्ता य, अनुवउत्ता जा सुणेति अन्नमन्नं वा चिंतेति, उवउत्ता जा निच्चिन्ता, तम्हा उवउत्ताए कहेतव्वं ।
तथा चाहनि. (१६१७) सोउं उवट्टियाए विनीयवक्खित्ततदुवउत्ताए ।
एवंविहपरिसाए पच्चक्खाणं कहेयव्वं ॥ वृ. 'सोउं उवट्ठिताए' गाहा व्याख्या-गतार्था, एवमेसा उवहिता सम्मोवहिता भाविता विनीयाऽवक्खित्ता उवयुत्ता य, पढमपरिसा जोग्गा कहणाए, सेसा उ तेवट्ठी परिसाओ अजोग्गाओ, अजोगाण इमा पढमा-उवहिता सम्मोवट्टिता भाविता विनीया अवक्खित्ता अनुवउत्ता, एसा पढा अजोग्गा, एवं तेवटुिंपि भाणितव्वा,
‘उवट्ठियसम्मोवट्ठियभावितविणया य होइ वक्खित्ता ।
उवउत्तिगा य जोग्गा सेस अजोगातो तेवट्टि ।' एतं पच्चक्खाणं पढमपरिसाए कहेजति, तव्वतिरित्ताए न कहेतव्वं, न केवलं पच्चक्खाणं सव्ववि आवस्सयं सव्वमवि सुयनाणंति ।
मूलद्वारगाथायां परिषदिति गतमधुना कथनविधिरुच्यते, तत्रायं वृद्धवादः-काए विधीए कहितव्वं ?, पढमं मूलगुणा कड्डेति पाणातिपातवेरमणाति, ततो साधुधम्मे कथिते पच्छा असढस्स सावगधम्मो, इहरा कहिज्जति सत्तिट्ठोवि सावयधम्मं पढमं सोतुं तत्थेव वित्तीं करेइ, (उत्तरेत्ति) उत्तरगुणेसुवि छम्मासियं आदि काउं जं जस्स जोग्गं पच्चक्खाणं तं तस्स असढेण कहेतव्वं । अथवाऽयं कथनविधिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org