________________
अध्ययनं - ६ - [ नि. १६०४ |
वा उदिसति ररोगं, ताहे न तीरति करेत्तुं, एस पंचमो कुडंगो । तस्स अट्ठ आगारा
अन्नत्थणाभोगेणं सहस्सागारेणं लेवालेवेणं हिगत्थसंसद्वेणं उक्खित्तविवगेणं पारिट्ठावणियागारेणं महत्तरगारेणं सव्वसमाहिवत्तियागारेणं वोसिरति । अनाभोगसहसक्कारा तहेव लेवालेवो जति भाणे पुव्वं लेवाडगं गहितं समुद्दिनं संलिहिं जति तेन आणेति न भज्जति, उक्खित्तविवेगो जति आयंबिले पतति विगतिमाती उक्खिवित्ता विगिंचतु मा णवरि गलतु अन्नं वा आयंबिलस्स अप्पाउग्गं जति उद्धरितं तीरति उद्धरिरते न उवहम्मति, गिहत्थसंसट्टेवि जति गिहत्थो डोवलियं भाणियं वा लेवाडं कुसणादीहिं तेन ईसित्ति लेवाडं तं भुञ्जति, जइ रसो आलिखिज्जति बहुओ तान कप्पति, पारिट्ठावणितमहत्तरासमाधीओ तहेव । व्याख्यातमतिगम्भीरबुद्धिना भाष्यकारेणोपन्यस्तक्रममायामाम्लम्, अधुना तदुपन्यासप्रामाण्यादेव निर्विकृतिकाधिकारशेषं व्याख्यायते, तत्रेदं गाथाद्वयम् -
नि. (१६०५ ) पंचेव य खीराइं चत्तारि दहीणि सप्पि नवनीता । चत्तारि य तिल्लाइं दो वियडे फाणिए दुन्नि ||
नि. (१६०६) महुपुग्गलाई तिन्नि चलचल ओगाहिं तु जं पक्कं । एएस संस वुच्छामि अहानुपुवीए ॥
वृ- 'पंचेव य खीराई' गाहा 'मधुपोग्गल' त्ति गाथा, इदं विकृतिस्वरूपप्रतिपादकं गाथाद्वयं गतार्थमेव, अधुना एतदाकारा व्याख्यायन्ते तत्थ अणाभोगसहसक्कारा तहेव, लेवालेवो पुन जधा आयंबिले तहेव दट्ठव्वो, गिहत्थसंसट्ठी बहुवत्तव्वोत्ति गाहाहिं भण्णति, ताओ पुन इमातोनि. (१६०७) खीरदहीवियडाणं चत्तारि उ अंगुलाई संसद्वं । फाणियतिल्लघयाणं अंगुलमेगं तु संसट्टं ॥
नि. (१६०८)
मुहपुग्गलरयाणं अर्द्धगुलयं तु होइ संसठ्ठे । गुलपुग्गलनवनीए अद्दामलयं तु संसङ्कं ॥
वृ- गिहत्यसंसट्टस्स इमा विधी-खीरेण जति कुसणातिओ कूररो लब्भति तस्स जति कुडंगस्स उदणातो चत्तारि अंगुलाणि दुद्धं ताहे निव्विगतिगस्स कप्पति पंचमं चारब्भ विगत य, एवं दधिस्सवि वियडस्सवि, केसु विसएसु विअडेण मीसिजति ओदनो ओगाहिमओ वा, फाणितगुडस तेल्लघताण य, एतेहिं कुसणिते जति अंगुलं उवरि अच्छति तो वट्टति, परेण न वट्टति, मधुस्स पोग्गलरसयस्स अद्धंगुलेण संसद्वं होति, पिंडगुलस्स पुग्गलस्स नवनीतस्स य अद्दामलगमेत्तं संसट्टं, जति बहूणि एतप्पमाणाणि कप्पंति, एगंमि बहुए न कप्पदित्ति गाथार्थः । उक्खत्तविवेगो अहा आयंबिले जं उद्धरितुं तीरति, सेसेसु नत्थि, पडुच्चक्खियं पुन जति अंगुलीए हाय मक्खेति तेल्लेण वा घतेन वा ताथे निव्विगतियस्स कप्पति, अथ धाराए छुमति मनागपि न कप्पति । इदानिं पारिट्ठावणियागारो, सो पुन एगासनेगठाणादिसाधारणेत्तिक विसेसेण परूविजति, तन्निरूपणार्थमाह
नि. (१६०९) आयंबिलमनायंबिल चउथा बालवुड्डुसहुअसहू । अनहिंडियहिंडियए पाहुणनिमंतणावलिया ||
वृ- ‘आयंबिलए' गाथा व्याख्या- यद्वाऽत्रान्तरे प्रबुद्ध इव चोदकः पृच्छति अहो ताव भगवता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
३२९