________________
२२२
आवश्यक- मूलसूत्रम् - २-४ / २९ न भवति ताव कालपडिलेहणाए कयाए गहणकाले पत्ते गंडगदिट्टंतो भविस्सइ, गहिए सुद्धे काले पट्टवणवेलाए मरुयगदिट्टंतो भविस्सतित्ति गाथार्थः । । स्याद्बुद्धिः - किमर्थ कालग्रहणम् ?, अत्रोच्यते
नि. (१३६२)
पंचविह असज्झायस्स जाणणट्ठाय पेहए कालं । चरिमा चउभागवसेसियाह भूमिं तओ पेहे ।।
वृ- पंचविधः संयमधातादिकोऽस्वाध्यायः तत्परिज्ञानार्थे प्रेक्षते (कालं) कालवेलां, निरूपयतीत्यर्थः । कालो निरूपणीयः, कालनिरूपणमन्तरेण न ज्ञायते पञ्चविधसंयमघातादिकं । जइ अग्घेत्तुं करेंति ता चउलहुगा, तम्हा कालपडि लेहणाए इमा सामाचारी दिवसचरिमपोरिसीए चभागावसेसाए कालग्गहणभूमिओ ततो पडिलेहियव्वा, अहवा तओ उच्चारपासवणकालभूमीयत्ति गाथार्थः । ।
नि. (१३६३)
अहियासियाई अंतो आसन्ने चेव मज्झि दूरेय । तिन्नेव अनहियासी अंतो छ छच्च बाहिरओ ।।
वृ- 'अंतो' त्ति निवेसणस्स तिन्नि-उच्चार अहियासियथंडिले आसन्ने मज्झे दूरे य पडिलेहेइ, अनहियासियाथंडिलेवि अंतो एवं चेव तिन्नि पडिलेहेति, एवं अंतो थंडिल्ल छ, बाहिं पि निवेसणस्स एवं चेव छ भवंति, एत्थ अहियासिया दूरयरे अनहियासिया आसन्नयरे कायव्वा ।। एमेव य पासवणे बारस चउवीसतिं तु पेहेत्ता । कालरस य तिन्नि भवे अह सूरो अत्थमुवया । ।
नि. (१३६४)
वृ- पासवणे एएणेव कमेणं बारस एवं चउवीसं अतुरियमसंभंतं उवउत्तो पडिलेहेत्ता पच्छा तिन्नि कालगणथंडिले पडिलेहेति । जहन्नेणं हत्थंतरिए, 'अह'त्ति अनंतरं थंडिलपडिलेहाजोगाणंतरमेव सूरो अत्थमेति, ततो आवस्सगं करेइ ।। तस्सिमो विही
नि. (१३६५ ) अह पुन निव्वाघाओ आवासं तो करंति सव्वेऽवि । सड्ढाइकहणवाघाययाह पच्छा गुरू ठंति ।।
बू - अथेत्यानन्तर्ये सूरत्थमणानंतरमेव आवस्सयं करेंति, पुनर्विशेषणे, दुविहमावस्सगकरणं विसेसेइ-निव्वाघायं वाघाइमं च, जदि निव्वाघायं ततो सव्वे गुरुसहिया आवस्सवं करेंति, अह गुरू सड्ढेसु धम्मं कर्हेति तो आवस्सगस्स साहूहिं सह करणिज्जस्स वाघाओ भवति, जंमि वा काले तं करणिज्जं तं हासेंतस्स वाघाओ भण्णइ, तओ गुरू निसिज्जहरो य पच्छा चरितातियारजाणणट्ठा काउस्सग्गं ठाहिंति ।। नि. (१३६६)
सेसा उ जहासत्तिं आपुच्छित्ताण ठंति सट्टाणे । सुत्तत्थकरणहेउं आयरिए ठियंमि देवसियं ।।
वृ- सेसा साहू गुरुं आपुच्छित्ता गुरुगणस्स मग्गओ आसन्ने दूरे आधाराइणियाए जं जस्स ठाणं तं सठाणं, तत्थ पडिक्कमंताणं इमा ठवणा । गुरू पच्छा ठायंतो मज्झेण गंतुं सठाणे ठायइ, जे वामओ ते अनंतर सव्वेण गंतुं सठाणे ठायन्ति, जे दाहिणओ अनंतरसव्वेण गंतुं ठायंति, तं च अनागयं ठायंति सुत्तत्थसरणहेउ, तत्थ य पुव्वामेव ठायंता करेमि भंते ! सामाइयमिति सुत्तं करेंति,
पच्छा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org