________________
२२०
आवश्यक-मूलसूत्रम् -२- ४/२९ रायपहंतरिया तोसुद्धा, अहरायपहे चेव बिंदू पडिओतहाविसज्झाओकप्पतित्तिकाउं, अह अन्नपहे अन्नत्थवापडियं तो जइउदगवुड्डवाहेण हियं तो सुद्धो, 'पुणो'त्ति विशेषार्थप्रतिपादकः, पीलवणगेण वा दड्ढे सुज्झइत्ति गाथार्थः ।। मूल गाथायां परवयणंसाणमादीणि त्ति परोत्ति चोयगो तस्स वयणं जइ साणो पोग्गलं समुद्दिसित्ता जाव साहुवसहीसमीवे चिट्ठइ ताव असज्झाइयं, आदिसद्दाओ मंजारादी । आचार्य आहभा. (२२१) जइफुसइ तहिं तुंडं अहवा लिच्छारिएणसंचिक्खे ।
इहरा न होइचोयग! वंतं वा परिणयं जम्हा ।। वृ-साणो भोत्तुं मंसं लिच्छारिएण मुहेण वसहिआसन्नेणगच्छंतो तस्स जइ तोंडं रुहिरेण लित्तं खोडादिसुफुसित तो असज्झाइयं, अहवालेच्छारियतुंडो वसहिआसन्ने चिट्ठइतहवि असज्झाइयं, 'इयरह'त्ति आहारिएण चोयग ! असज्झाइयं न भवति, जम्हा तं आहारियं वंतं अवंतं वा आहारपरिणामेण परिणयं, आहारपरिणयं चअसज्झाइयं न भवइ,अन्नपरिणामओ, मुत्तपुरीसादिवत्ति गाथार्थः ।। तेरिच्छसारीरयं गयं, इदानिमानुससरीरं, तत्थनि.(१३५५) मानुस्सयं चउद्धा अलुि मुत्तूण सयमहोरत्तं ।
परिआवन्नविवन्नेसेसे तियसत्त अढेव ।। वृ-तंमानुस्ससरीरं असज्झाइयंचउव्विहंचमं मंसंरुहिरं अट्ठियंच, (तत्थ अट्ठिय) मोत्तुं सेसस्स तिविहस्स इमोपरिहारो-खेत्तओ हत्थसयं, कालओ अहोरतं,जंपुणसरीराओ चेव वनादिसुआगच्छइ परियावन्नं विवन्नं वा तं असज्झाइयं न होति, परियावन्नं जहा रुहिरं चेव पूयपरिणामेणं ठियं, विवन्नं खइरकक्कसमाणं रसिगाइयं, सेसं असज्झाइयं हवइ । अहवा सेसं अगारीउ संभवति तिन्नि दिना, वियाए वा जो सावो सो सत्त वा अट्ठ वा दिने असज्झाओ भवतित्ति । पुरुसपसूयाए सत्त, जेण सुक्कुक्कडा तेन तस्स सत्त, जंपुण इत्थीए अट्ठ एत्थ उच्यते ।। नि.(१३५६) रत्तुक्कडा उइत्थी अट्ट दिना तेन सत्त सुक्कहिए ।
तिन्नि दिनान परेणं अनोउगंतं महोरत्तं ।। वृ-निसेगकाले रत्तुक्कडयाए इत्थिं पसवइ, तेन तस्स अट्ठ दिणा परिहरणिज्जा, सुक्काहियत्तणओ पुरुसं पसवइतेन तस्स सत्त दिना ।जं पुणइत्थीए तिण्हं रिउदिनानं परओभवइतं सरोगजोणित्थीए अनोउयं तं महोरत्तं परओ भन्नइ, तस्सुस्सगं काउंसज्झायं करेंति । एस रुहिरे विहित्ति गाथार्थः
जं पुव्वुत्तं अष्टिं मोत्तूणं ति तस्सेदाणी विही भन्नइ. . नि. (१३५७) दंते दिट्ठि विगिंचण सेसट्ठी बारसेव वासाइं ।
झामिय बूढे सीआण पाणरुद्दे यमायहरे ।। वृ- जइ दंतो पडिओ सो पयत्तओ गवेसियव्वो, जइ दिट्ठो तो हत्थसया उपरि विगिंचिज्जइ, अह न दिट्ठो तो उग्घाडकाउस्सगं काउं सज्झायं करेंति । सेसडिएसु जीवमुक्कदिनाऽऽरब्भ उ हत्थसतब्भंतरठिएसुबारसवरिसे असज्झाइयं, गाथापूर्वार्द्ध, पश्चार्द्धस्य तु भाष्यकार एव व्याख्यां कुर्वन्नाह, -
भा. (२२२) सीयाणे जं दिटुंतं तं मुत्तूणऽनाहनिहयाणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org