________________
अध्ययनं -४- [नि. १३३३]
२१५
'सुगिम्हए 'त्ति यदि पुण चित्तसुद्धपक्खदसमीए अवरण्हे जोगं निक्खिवंति दसमीओ परेण जाव पुन्निमा एत्थंतरे तिन्नि दिना उवरुवरिं अचित्तरउग्घाडावणं काउस्सग्गं करेति तेरसिमादीसु वा तिसु दिनेसु तो साभाविगे पडतेऽवि संवच्छरं सज्झायं करेति, अह उस्सग्गं न करेंति तो साभाविए य पडते सज्झायं न करेतित्ति गाथार्थः । । उप्पाएत्ति गयं, इदानिं सादिव्वेत्ति दारं, तच्चगंधव्वदिसाविजुक्कगजिए जूअजक्खआलित्ते । इक्किक पोरिसी गज्जियं तु दो पोरसी हणइ ।।
नि. (१३३४)
वृ- गंधर्वे-नगरविउव्वणं, दिसादाहकरणं विजुभवणं उक्कापडणं गज्जियकरणं, जूवगो वक्खमाणलक्खणो, जक्खादित्तं जक्खुद्दित्तं आगासे भवइ । तत्थ गंधव्वनगरं जक्खुद्दित्तं च एए नियमा दिव्वकया, सेसा भयणिज्जा, जेण फुडं न नज्जंति तेन तेसिं परिहारो, एए पुन गंधव्वाइया सव्वे एक्वेक्कं पोरिसिं उवहणंति, गज्जियं तु दो पोरिसी उवहणइत्ति गाथार्थः । । दिसिदाह छिन्नमूलो उक्क सरेहा पगासजुत्ता वा । संझाछेयावरणो उ जूवओ सुक्कि दिन तिन्नि ।।
नि. (१३३५)
वृ- अन्यतमदिगन्तरविभागे महानगरप्रदीप्तमिवोद्योतः किन्तूपरि प्रकाशोऽधस्तादन्धकारः ईदृक् छिन्नमूलो दिग्दाहः, उक्कालक्खणं सदेहवन्नं रेहं करेंती जा पडइ सा उक्का, रेहविरहिया वा उज्जोयं करेंती पडइ सावि उक्का । जूवगो' त्ति संझप्पहा चंदप्पा य जेणं जुगवं भवंति तेन जूवगो, सा य संझप्पहा चंदप्पभावरिया निप्फिडंती न नज्जइ सुक्कपक्खपडिवगादिसु दिणेसु, संझाछेयए अणज्जमाणे कालवेलं न मुणंति तओ तिन्नि दिने पाउसियं कालं न गेण्हंति-तिसु दिणेसु पाउसियसुत्तपोरिसिं न करेंति त्ति गाथार्थः ।।
नि. (१३३६)
केसिंचि हुंतिऽमोहा उ जूवओ ता य हुंति आइन्ना । जेसिं तु अणाइन्ना तेसिं किर पोरिसी तिन्नि ।।
वृ- जगस्स सुभासुभकम्मनिमित्तुप्पाओ अमोहो-आइञ्चकिरणविकारजणिओ, आइचमुदयत्थमआयंतो (वो) किण्हसामो वा सगडुद्धिसंठिओ दंडो अमोहत्ति स एव जुवगो, सेसं कंठं ।। किंचान्यत्नि. (१३३७) चंदिमसूरुवरागे निग्धाए गुंजिए अहोरतं ।
संझा चउ पाडिएया जं जहि सुगिम्हए नियमा ।।
वृ- चंदसूरुवरागो गहणं भन्नइ एयं वक्खमाणं, साभ्र निरभ्रे वा गगने व्यन्तरकृतो महागर्जितसमो ध्वनिर्निर्घातः, तस्यैव वा विकारो गुञ्जावद्गुञ्जितो महाध्वनिर्गुञ्जितं । सामन्न ओ एएसु चउसुवि अहोरतं सज्झाओ न कीरइ, निग्धायगुंजिएसु विसेसो- बितियदिणे जाव सा वेला नो अहोरत्तछेएण छिज्जइ जहा अन्नेसु असज्झाएसु, 'संझा चउ' त्ति अनुदिए सूरिए मज्झण्हे अत्थमणए अड्ढरते य, एयासु चउसु सज्झायं न करेंति पुव्वुत्तं, 'पाडिवए' त्ति चउण्हं महामहाणं चउसु पाडिवएसुसज्झायं न करेंतित्ति, एवं अन्नंपि जंति महं जाणेज्जा जहिंति - गामनगरादिसु तंपि तत्थ वज्रेज्जा, सुगिम्हए पुन सव्वत्थ नियमा असज्झाओ भवति, एत्थ अनागाढजोगा निक्खिवंति नियमा आगाढा न निक्खिवंति, न पढंतित्ति गाथार्थः । । के य ते पुन महामहाः ?, उच्यन्तेआसाढी इंदमहो कत्तिय सुगिम्हए य बोद्धव्वे ।
नि. (१३३८)
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org