________________
२०६
आवश्यक - मूलसूत्रम् - २-४ / २७ वृ- इहाकारणे रत्नाधिकस्याऽऽचायदिः शिक्षकेणाऽऽशातनाभीरुणा सामान्येन पुरतो गमनादि न कार्ये, कारणे तु मार्गादिपरिज्ञानादौ ध्यामलदर्शनादौ च विपर्ययः अत्र सामाचार्यनुसारेण स्वबुद्ध्याऽऽलोचनीयः, तत्र पुरतः अग्रतो गन्ताऽऽशातनावानेव, तथाहि अग्रतो न गन्तव्यमेव, विनयभङ्गादिदोषात, 'पक्ख'त्ति पक्षाभ्यामपि गन्ताऽऽशातनादानेव, अतः पक्षाभ्यामपि न गन्तव्यमुक्तदोषप्रसङ्गादेव, आसन्नः पृष्ठतोऽ५यासन्नं गन्तैवमेव वक्तव्यः, तत्र निःश्वासक्षुतश्लेष्मकणपातादयो दोषाः, ततश्च यावता भूभागेन गच्छत एते न भवन्ति तावता गन्तव्यमिति, एवमक्षरगमनिका कार्या, असम्मोहार्थ तु दशासूत्रैरैव प्रकटार्थैर्व्याख्यायन्ते, तद्यथा
पुरओ' त्ति सेहे रायनियस्स पुरओ गंता भवइ आसायणा सेहस्स १, पक्खत्ति सेहे राइनियस्स पक्खे गंता भवइ आसायणा सेहस्स २, आसन्नत्ति सेहे राइनियस्स निसीययस्स आसन्नं गंता भवइ आसायणा सेहस्स ३, चिट्ठत्ति सेहे रायनियस्स पुरओ चिट्ठेत्ता भवइ आसायणा सेहस्स ४, सेहे राइनियस्स पक्खं चिट्ठेत्ता भवइ आसायणा सेहस्स ५, सेहे राइनियस्स आसन्नं चिट्ठेत्ता भवइ आसाणा सेहस्स ६, निसीयणत्ति सेहे रायनियस्स पुरओ निसीइत्ता भवइ आसायणा सेहस्स ७, सेहे राइनियस्स सपक्खं निसीइत्ता भवइ आसायणा सेहस्स ८, सेहे राइनियस्स आसन्नं निसीयित्ता भवइ आसायणा सेहस्स ९, 'आयमणे' त्ति सेहे राइनिएणं सद्धिं बहिया विचारभूमीं निक्खंते समाणे तत्थ सेहे पुव्वतरायं आयामति पच्छा रायनिए आसायणा सेहस्स १०, 'आलोयणे' त्ति सेहे रायनिएणं सद्धिं बहिया विचारभूमीं निक्खते समाणे तत्थ सेहं पुव्वतरायं आलोएइ आसायणा सेहस्स, ' गमनागमने ' त्ति भावना ११
'अपडिसुणणे' ति सेहे राइनियस्स राओ वा वियाले वा वाहरमाणस्स अज्जो ! के सुत्ते के जागरइ?, तत्थ सेहे जागरमाणे रायनियस्स अपडिसुणेत्ता भवइ आसायणा सेहस्स १२, 'पुव्वालवणे' त्ति केइ रायनियस्स पुव्वसंलत्तए सिया तं सेहे पुव्वतरायं आलवइ पच्छा रायनिए आसायणा सेहस्स १३, आलोएइत्ति असनं वा ४ पडिग्गाहेत्ता तं पुव्वामेव सेहतरागस्स आलोएति पच्छा रायनियस्स आसाणा सेहस्स १४, 'उवदंसे' त्ति सेहे असनं वा४ पडिग्गाहेता तं पुव्वामेव सेहतरागस्स उवदंसेह पच्छा रायनियस्स आसायणा सेहस्स १५, निमंतणेत्ति सेहे असनं वा ४ पडिग्गाहेत्ता पुव्वामेव सेहरागं निमंतेह पच्छा राइनियं आसायणा सेहस्स १६, खद्धत्ति सेहे राइनिएण सद्धि असनं वा ४ पडिग्गाहेत्ता तं राइनियं अनापुच्छित्ता जस्स जस्स इच्छइ तस्स २ खद्धं खद्धं दलयइ आसायणा . सेहस्स १७, 'आइयण' त्ति सेहे असनं वा ४ पडिगाहित्ता राइनिएण सद्धिं भुंजमाणेतत्थ सेहे खद्धं २ दायं २ ऊसढं २ रसियं २ मणुन्नं २ मणामं २ निद्धं २ लुक्खं २ आहरेत्ता भवइ आसायणा सेहस्स, इहं च खद्धंति वड्डुवड्डेणं लंबनेनं डायं डायंति पत्रशाकः वाइंगणचिब्भडगएत्तिगादि ऊसढंति वन्नगंधरसफरिसोववेयं रसियंति रसालं रसियं दाडिमंबादि 'मणुन्नं' ति मणसो इट्टं, 'मणामं 'ति २ मनसा मन्नं मणामं 'निद्धं' ति २ नेहावगाढं 'लुक्खं' ति नेहवज्जियं १८, 'अप्पडिसुणणे' त्ति सेहे राइनियस्स वाहरमाणस्स अपडिसुणेत्ता भवइ आसायणा सेहस्स, सामान्येन दिवसओ अपडिसुणेत्ता भवइ १९ 'खद्धति य'त्ति सेहे राइनियस्स खद्धं खद्धं वत्ता भवइ आसायणा सेहस्स, इमं च खद्धं वड्डुसद्देणं खरकक्कसनिडुरं भणइ २०, 'तत्थ गए' त्ति सेहे राइनिए वाहरिए जत्थ गए सुणइ तत्थ वए चेव उल्लाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org