________________
१८८
आवश्यक - मूलसूत्रम् - २-४ / २६ दिट्ठाओ, तेन चिंतियं-भगिनीनं इड्डि दरिसेमित्ति सीहरुवं विउव्वइ, ताओ सीहं पेच्छति, ताओ नट्ठाओ, भणंति-सीहेण खइओ, आयरिया भणंति-न सो सीहो थूलभद्दो सो, ता जाह एत्ताह, आगयाओ वंदिओ, खेमं कुसलं पुच्छइ, जहा सिरियओ पव्वइओ अब्भत्तद्वेण कालगओ, महाविदेहे य पुच्छिया तित्थयरा, देवयाए नीया, अज्जा ! दो अज्झयणाणि भावनाविमुत्ती आनियानि, एवं वंदित्तो गयाओ, विइयदिवसे उद्देसकाले उवडिओ, न उद्दिसंति, किं कारणं ?, उवउत्तो, तेन जाणियं, कल्लत्तणगेण, भणइ,-न पुणो काहामि, ते भांति न तुमं काहिसि, अन्ने काहिंति, पच्छा महया किलेसेण पडिवन्ना, उवरिल्लाणि चत्तारि पुव्वाणि पढाहि, मा पुन अन्नस्स दाहिसि, ते चत्तारि तओ वोच्छिन्ना, दसमस्स दो पच्छिमाणि वत्थूणि वोच्छिन्नाणि, दस पुव्वाणि अनुसति । । एवं शिक्षां प्रति योगाः सङ्गृहीता भवन्ति यथा स्थूलभद्रस्वामिनः । शिक्षेति गतं ५ । इदानिं निप्पडिकंमयत्ति, निप्पडिकम्मत्तणेण योगाः सङ्गृह्यन्ते, तत्र वैधम्र्योदाहरणमाह
नि. (१२८५)
पइठाणे नागवसू नागसिरी नागदत्त पव्वज्जा ।
एगविहा सट्ठाणे देवय साहू य बिल्लगिरे । ।
वृ- अस्याश्चार्थः कथानकादवसेयः, तच्चेदम्-पइट्ठाणे नयरे नागवसू सेठ्ठी नागसिरी भज्जा, सड्ढाणि दोवि, तेसिं पुत्तो नागदत्तो निव्विन्नकामभोगो पव्वइओ, सो य पेच्छइ जिनकप्पियाण पूयासक्करे, विभासा जहा ववहारे पडिमापडिव न्नाण य पडिनियत्ताणं पूयाविभासा, सो भणइ- अहंपि जिनकप्पं पडिवज्जामि, आयरिएहिं वारिओ, न ठाइ, सयं चेवपडिवज्जइ, निग्गओ, एगत्थ वाणमंतरघरे पडिमंठिओ, देवयाए सम्मद्दिट्टियाए मा विनिस्सिहितित्ति इत्थिरुवेण उवहारं गहाय आगया, वाणमंतरं अच्चित्ता भाइ-गिण्ह खवणत्ति, पललभूयं कूरं भक्खरुवाणि नानापगाररुवाणि गहियाणि, खाइत्ता, रत्तिं पडिमं ठिओ, जिनकप्पियत्तं न मुंचति, पोट्टसरणी जाया, देवयाए, आयरियाण कहियं, सो सीसो अमुत्थ, साहू पेसिया, आणिओ, देवयाए भणियं - बिल्लगिरं दिजहित्ति दिन्नं, ठियं, सिक्खविओ य-न एवं कायव्वं । निप्पडिकंमत्ति गयं ६ । इदानिं अन्नायएत्ति, कोऽर्थः १ - पुव्विं परीसहसमत्थाणं जं उवहाणं कीरइ तं जहा लोगो न याणाइ तहा कायव्वंति, नायं वा कयं न नज्जज्जा पच्छन्नं वा कयं नज्जेज्जा, तत्रोदाहरणगाहा
नि. (१२८६)
कोसंबिय जियसेने धम्मवसू धम्मघोस धम्मजसे ।
विगयभया विनयवई इड्डिविभूसा य परिकम्मे ।।
वृ- इमीए वक्खाणं- कोसंबीए अजियसेनो राया, धारिणी तस्स देवी, तत्थवि धम्मवसू आयरिया, ताणं दो सीसा धम्मघोसो धम्मजसो य, विनयमई मयहरिया, विगयभया तीए सिस्सिणीया, तीए भत्तं पच्चक्खायं, संघेण महया इडिसक्कारेण निज्जामिया, विभासा, ते धम्मवसुसीसा दोवि परिकम्मं करेंति, इओ य
नि. (१२८७)
उज्जेनिवंतिवद्धणपालगसुयरट्ठवद्धणे चेव ।
धारिय (णि) अवंतिसेणे मणिप्पभा वच्छगातीरे ।।
वृ- उज्रेणीए पज्जोयसुया दो भायरो पालगो गोपालओ य, गोपालओ पव्वइओ, पालगस्स दो पुत्ता- अवंतिवद्धणो रङ्खवद्वणोय, पालगो अवंतिवद्धणं रायाणं रख्वद्वणं जुवरायाणं ठवित्ता पव्वइओ, रवणस्स भज्जा धारिणी, तीसे पुत्तो अवंतिसेणो । अन्नया उज्जाणे राइणा धारिणी सव्वंगे वीसत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org