________________
अध्ययनं - ४ - [ नि. १२७३ ]
विही कायव्वा । कालेत्ति दारं सप्पसंग गयं, इयाणिं कुसपडिमत्ति दारं, तत्थ गाहा
दोन्नि य दिवड्डखेत्ते दब्भमया पुत्तला उकायव्वा । समखेत्तंम उ एक्को अवऽभीए न कायव्वो । ४१ ॥
वृ द्वौ च सार्द्धक्षेत्रे, नक्षत्र इति गभ्यते, दर्भमयौ पुत्तलकौ कार्यों, समक्षेत्रे च एकः, 'अवड्डऽभीए न कायव्वो' त्ति उपार्द्धभोगिषवभीचिनक्षत्रे च न कर्तव्यः पुत्तलक इति गाथाक्षरार्थः । । एवमन्यासामपि स्ववुद्धयाऽक्षरगमनिका कार्या, भावार्थ तु वक्ष्यामः, प्रकृतगाथाभावार्थ:- कालगए समणे नक्खत्तं पलोइज्जइ, जइ न पलोएति असमाचारी, पलोइए पणयालीसमुहत्तेसु नक्खत्तेसु दोन्नि कज्जंति, अकरणे अन्ने दो कड्डेइ, काणि पुण पणयालीसमुहुत्ताणि ?, उच्यते
तिन्नेव उत्तराई पुनव्वसू रोहिणी विसाहाय । एए छ नक्खत्ता पणयालमुहुत्तसंजोगा ||४२ ॥
तीसमुहुत्तेसु पुण पन्नरससु एगो कीरइ, अकरणे एवं चेव कढई, तीसमुहुत्तियाणि पुण इमाणिअस्सिणिकित्तियमियसिर पुस्सो मह फग्गु हत्थ चित्ता य । अनुराह मूल साढा सवणधनिट्ठा य भद्दवया ।।४३ ॥ तह रेवइत्ति एए पन्नरस हवंति तीसइमुहत्ता । नक्खत्ता नायव्वा परिट्ठवणविहीय कुसलेणं । । ४४ ॥
वृ- पनरसमुहुत्तिएसु पुण अभीइंमि य एक्कोवि न कीरइ, तानि पुण एयानिसयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा य । एए छ नक्खत्ता पनरसमुहुत्तसंजोगा । ।४५ ॥
वृ- कुसपडिमत्ति दारं गयं, इदानिं पाणयंति दारं
१३९
सुत्तत्थतदुभयविऊ पुरओ धेत्तूण पाणय कुसे य । गच्छइ य जउड्डाहो परिट्ठवेऊण आयमण || ४६ ॥
Jain Education International
वृ- इमाए वक्खाणं- आगमविहिन्नू भत्तएण समं असंसट्टपाणयं कुसा य समच्छेया अवरोप्परमसंबद्धा हत्थचउरंगुलप्पमाणा धेत्तुं पुरओ (पिट्ठओ) अणवयक्खंतो गच्छइ थंडिलाभिमुहो जेण पुघं थंडिल्लं दिनं, दब्भासइ केसराणि चुणाणि वा धिप्पंति, जइ सागारियं तो परिद्ववेत्ता हत्थपाए सोअंति य आयमंति य जेहिं वूढो, आयमणग्गहणेणं जहा जहा उड्डाहो न होइ तहा तहा सूयणंति गाथार्थः । । इदानिं नियत्तणित्ति दारं
थंडिलवाघाणं अहवावि अनिच्छिए अनाभोगा । भमिऊण उवागच्छे तेनेव पहेण न नियत्ते । । ४७ ॥
वृ- एवं निज्जमाणे थंडिल्लस्स वाधाएण, वाधाओ पुण तं उदयहरियसंमीसं होज्जा अनाभोगेन वा अनिच्छियं थंडिलं तो भीमऊण पयाहिणं अकरेंतेहं उवागच्छियघं, जइ तेनेव मग्गेण नियत्तंति तो असमायारी, कयाइ उट्ठेज्जा, सो य जओ चेव उट्ठेइ तओ चेव पहावेइ, पच्छा जओ चेव उट्ठेइ तओ चेव पहावेइ, जओ गामो तओ पहावेज्जा, तम्हा भमिऊण जओ थंडिलं उवहारियं तत्थ गंतव्वं, न तेनेव पहेणं, नियत्तिणित्ति दारं
कुसमुट्ठी एगाए अद्बोच्छिन्नाइ एत्थ धाराए ।
For Private & Personal Use Only
www.jainelibrary.org