SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ३ - नमो नमो निम्मल देसणस्त पंचम गणधर श्री सुधर्मास्वामिने नमः ३५/३ बृहत्कल्प -छेदसूत्रम् -- सटीकं [द्वितीयं छेद सूत्रम्] . उद्देशकः -३, मू. ९७..आरंम्भात् उद्देशक:-६-सम्पूर्णम् [भद्रबाहुस्वामि रचितं मूलं + (स्वोपज्ञनियुक्तियुक्तं] संघदासगणि विरचितं भाष्यं । एवं मलयगिरि-क्षेमकीर्ति आचार्याभ्याम् विरचिता वृत्तिः] मू. (९७) कप्पइ निग्गंथाण वा निग्गंथीण वा अहारायणियाए किइकम्मं करित्तए। वृ.अथ कोऽस्य सूत्रस्य सम्बन्धः? इत्याह[भा.४४१४] संथारंदुरुहंत, किइकम्मंकुणइ वातिगं सायं । पातो विय पणिवायं, पडिबुद्धो एक्कमेक्कस्स ॥ वृ-सायं प्रदोषसमये पौरुष्यांपूर्णायांगुरुप्रदत्तायां भुविप्रस्तीर्य संस्तारकमारोहन् वाचिकं कृतिकर्म' 'नमः क्षमाश्रमणेभ्यः' इति लक्षणं वाचनिकं प्रणामं करोति, 'प्रातरपिच' प्रभातेऽपि प्रतिबुद्धः सन्नेकैकस्य साधोः 'प्रणिपातं' वन्दनं यथारलाधिकंकरोति, अत इदं कृतिकर्मसूत्रमारभ्यते। अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानांवा निर्ग्रन्थीनां वा यथारालिकं' योयोरत्नाधिकस्तदनतिक्रमेण कृतिकर्मकर्तुमिति सूत्रस पार्थः ।।अथ विस्तरार्थंभाष्यकार आह.. [भा.४४१५] किइकम्मं पिय दुविहं, अब्भुट्ठाणं तहेव वंदनगं। वंदनगंतहि ठप्पं, अब्मुट्ठाणं तुवोच्छामि॥ कृ-कृतिकर्मद्विविधम्, तद्यथा-अभ्युत्थानं वन्दनकंच। तत्र' तयोर्द्वयोर्मध्ये वन्दनकं स्थाप्यं पश्चाद् भणिष्यत इत्यर्थः । अभ्युत्थानं तु साम्प्रतमेव वक्ष्यामि ।। प्रतिज्ञातमेव निर्वाहयन्नाह[भा.४४१६] अब्मुट्ठाणे लहुगा, पासत्थाद-उन्नतित्थि-गिहिएसु। . अहछंद अत्रतिस्थिणि, संजइवग्गे अगुरुगा उ॥ वृ- साधुभिः साधूनामेवाभ्युत्थानं विधेयं न गृहस्थादीनाम्, तत्रापि संविग्नानामेव न पार्श्वस्थादीनाम् । अथ पार्श्वस्थादीनामन्यतीर्थिकानांगृहिणांच अभ्युत्थानं करोतितदा चत्वारो लघवः । यथाच्छन्दानामन्यतीर्थिनीनां संयतीवर्गस्य चाभ्युत्थाने चतुर्गुरवः ।। अथात्रैव दोषानुपदर्शयति[भा.४४१७] उढेइ इत्थिं जह एस एति, धम्मे ठिओ नाम न एस साहू। दक्खिन्नपन्ना वसमेइ चेवं, मिच्छत्तदोसा य कुलिंगिणीसु ॥ -संयतं कस्याअपिस्त्रिय अभ्युत्तिष्ठन्तं दृष्ट्वा श्रावकादिश्चिन्तयेत्-यथैष साधुःस्त्रियमायाती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy