________________
४५८
बृहत्कल्प-छेदसूत्रम् -२-३/९४ प्रशस्तोऽप्रशस्तश्च ।। उभयमपि दर्शयति[भा.४२४५] कोहाई अपसत्थो, नाणामादी य होइ उपसत्थो ।
उदओ वि खलु पसत्थो, तित्थकरा-ऽऽहारउदयादी॥ वृ-क्रोध-मानादिरौदयिको भावो अप्रशस्तो भावोद्देशः । ज्ञान-दर्शनादि क्षायोपशमिक औपशमिकः क्षायिको वा भावः प्रशस्तो भावोद्देशो भवति । 'उदयोऽपि' औदयिकभावोऽपि तीर्थकरा-ऽऽहारक-यशःकीत्यादिनामकर्मोदयरुपः प्रशस्तो भवति । आदिशब्दस्य गाथायां व्यत्ययेन निर्देशो बन्धानुलोभ्यात् । अत्र क्षेत्रोद्देशेन कालोद्देशेन चाधिकारः, शेषास्तु विनेयव्युत्पादनार्थमुच्चरितार्थसध्शाइतिकृत्वाप्ररुपिताः । तदत्रपरेण यद्उद्गमौद्देशिकंप्रतिपादितं तद् नाधिकृतमिति स्थितम् ॥अथ "प्राप्तानाम्" इति पदं व्याख्याति[भा.४२४६] खित्तेणय कालेण य, पत्ता-ऽपत्ताण होति चउभंगो।
दोहि वि पत्तो ततिओ, पढमो बितिओ य एक्केणं॥ वृ-क्षेत्रेण कालेन च प्राप्ता-ऽप्राप्तानां चतुर्भङ्गी भवति-क्षेत्रेण प्राप्ता न कालेन १ काले प्राप्ता न क्षेत्रेण २ कालेन च प्राप्ताः ३ नापि क्षेत्रेण नापि कालेन ४। अत्र तृतीयो भङ्गो द्वाभ्यामपि क्षेत्रकालाभ्यां प्राप्तः, चतुर्थ पुनरुभाभ्यामप्यप्राप्तः । अथामूनेव भङ्गान् भावयति[भा.४२४७] वासाखित्त पुरोख, उडुबद्ध ठियाण खेत्तओ पत्तो।
अद्धाणमादिएहिं, दुल्लभखित्ते व बीओ उ ।। वृ-वर्षाक्षेत्रे ‘पुरस्कृतं' प्रथमत ऋतुबद्धकाले स्थितानां क्षेत्रतः प्राप्ताः' इति प्रथमो भङ्गो भवति । इयमत्र भावना-ऋतुबद्धे चरमो मासकल्पो यत्र कृतः अन्यच्च वर्षावासप्रायोग्यं क्षेत्र नास्ति ततस्तत्रैव वर्षावासं कर्तृकामा आषाढपूर्णिमामद्याप्यप्राप्नुवन्तः क्षेत्रतः प्राप्ता न कालत इत्याद्यो भङ्गो भवति । अध्वप्रतिपन्नतादिभि कारणैर्दुर्लभे वा वर्षावासप्रायोग्ये क्षेत्रेऽपान्तराल एव आषाढपूर्णिमा साता एवं द्वितीयो भङ्गो भवति ॥ [भा.४२४८] आसाढपुनिमाए, ठिया उ दोहिं पिहोति पत्ता उ ।
तत्थेव य पडिसिज्झइ, गहणं न उ.सेसभंगेसु ॥ वृ- वर्षाक्षेत्रे आषाढपूर्णिमायां ये स्थितास्ते द्वाभ्यामपि क्षेत्र-कालाभ्यां प्राप्ता भवन्ति । आषाढपूर्णिमामप्राप्तानामन्तरा अध्वनिवर्तमानानांऋतुबद्धे मासकल्पेन वाअन्यत्र क्षेत्रे स्थितानां चतुर्थो भङ्गो भवति । अत्र च 'तत्रैव' तृतीयभङ्ग एव वस्त्रदीनां ग्रहणं प्रतिषिध्यते, न 'शेषेषु' प्रथम-द्वितीय-चतुर्थभङ्गेषु, एकतरेण द्वाभ्यां वा अप्राप्तत्वात् ।। एतेन “दोण्ह पडिसेहो' त्ति व्याख्यातम् । अथ “अप्पत्ताण तु गहणं, उवहिस्सा साइरेगस्स" त्ति पश्चा) व्याचिख्यासुराह[भा.४२४९] दुण्ह जओ एगस्सा, निष्फज्जति जं व होति वासासु।
अग्गहणम्मि विलहुगा, तस्थ वि आणादिणो दोसा ॥ वृ-इह वर्षाकाले क्षेत्र-कालाभ्यामप्राप्तैरेव सातिरेक उपधिग्रहीतव्यः । कियप्रमाणः ? इति चेद्उच्यते-द्वयोर्जनयोः सम्बन्धिना यावतोपकरणेनैकस्यसाधोर्योग्यः परिपूर्णप्रत्यवतारोऽतिरिक्तो निष्पद्यते, यच्च वर्षासु वर्षाकल्पादिकमुपयुज्यते तदात्मनो योग्यं द्विगुणं भवति, इयप्रमाणं ग्रहीतव्यम् । इदमुक्तं भवति-एकैकः साधुरर्धतृतीयान् प्रत्यवतारान् गृह्णाति । किं कारणम् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org