________________
बृहत्कल्प-छेदसूत्रम् -२-१/१० संयतीक्षेत्रे प्राप्ताः । तत्र चाग्रोद्याने स्थित्वा गीतार्था संयतीप्रतिश्रये प्रहेयाः । तेश्रच विधिना तत्र प्रवेशः कर्तव्यः । संयतीनां च मासकल्बः पूर्ण ऊनो वा भवेत् । यदि पूर्णस्ततो गमनं कर्त्तव्यम् । अथ न्यनस्ततः सर्वासामपि क्षपणं भवतीति नियुक्तिगाथासमासार्थः ॥ अथ विस्तरार्थमाह[भा.२२०८] उव्वाया वेला वा, दूरुट्ठियमाइणो परगामे ।
इय थेरऽज्जासिज्जं, विसंतऽणआवाहपुच्छा य॥ वृ-अध्वनिर्गतादयः साधवः संयतीक्षेत्रे प्राप्ताः सन्तो यदि न तावद् भिक्षाया देशकालस्ततो यः पुरोवर्ती ग्रामस्तत्र गत्वा भैक्षं गृह्णन्तु । अथ ते 'उदाताः' अतीव परिश्रान्तः, वेला वा तदानीमतिक्रामति, परग्रामे वा दुरोत्थितादयो दोषाः-तत्र दुरेस ग्रामो न तदानीं गन्तुं शक्यते, उत्थितो वा-उद्वसीभूतोऽसौ,आदिशब्दात् क्षुल्लकोवा अभिनवावासितो वा भटाक्रान्तो वा इत्यादिपरिग्रहः। 'इति' एवं विचिन्त्याग्रोद्याने स्थित्वा यःस्थविरोगीतार्थः स आत्मद्वितीयः संयतीप्रतिश्रये प्रेष्यते। सच तत्र गत्वा बहिरेकपाश्रचे स्थित्व नैषेधिकीं करोति । यदि ताभिः सुन्दरम्, अथ न श्रुतं ततः शय्यातरीणां निवेद्यते, ताभिरार्यिकाणां निवेदिते यदि सर्वा अप्यार्यिका वृन्देन निर्गच्छन्ति ततश्रचत्वारो गुरवः । ततः प्रवर्तिनी प्रौढाभ्यां वयः परिणताभ्यामार्यिकाभ्यां सहिता निर्गत्य अनुजानीत' इति भणति । ततस्तौ साधू आर्याशय्यां' साध्वीप्रतिश्रयं प्रविशतः। ततश्च ताभिः कृतिकर्मणि विहिते स गीतार्थसाधुरधोमुखमवलोकमान आचार्यवचनेन तासामनाबाधपृच्छां करोति-कच्चिदुत्सर्पन्ति संयमयोगा निराबाधं भवतीनाम् ? ग्लाना वा न काचिद् वर्तते ? ॥
एवं पृष्ट्वा किं कुर्वन्ति ? इत्याह[भा.२२०९] अमुगत्थ गमिस्सामो, पुट्ठाऽपुट्ठा व ईय वोत्तूणं।
- इह भिक्खं काहामो, ठवणाइघरे परिकहेह ।। वृ-स्थविरागीतार्था पृष्टा अपृष्टा वा 'अमुकत्रवयं गमिष्यामः' इत्युक्त्वाइदं भणन्ति-वयमिह ग्रामे भिक्षां करिष्यामः, ततः स्थापनादिगृहाणि परिकथत, आदिशब्दोमामाकादिकुलसूचकः।। ततस्तेषु कथितेषु यो विधि कर्तव्यस्तमाह[भा.२२१०] सामायारिकडा खलु, होइ अवड्डेय एगसाहीय।
सीउण्हं पढमादी, पुरतो समगंवजयणाए॥ वृ-हे आर्या! कृतसामाचारीका यूयम् ? उतन? इति तासां समीपे प्रष्टव्यम् । “अवढे" त्ति एकस्मिन्ग्रामा॰ संयताः पर्यटन्ति द्वितीयस्मिन्संयत्यः । “एगसाहीय"त्तिएकस्यांसाहिकायांगृहपङ्तयां साधवः पर्यटन्ति द्वितीयस्यां साध्व्य इति । यद्वा शीतमुष्णं वा यथायोगं गृहन्ति । तथा “पढमाइ"तिप्रथमालिकम्आदिशब्दात् पानकस्य वापानंशून्यगृहादिस्थानानिवर्जयित्वा कुर्वन्ति । संयतीनां 'पुरतः प्रथमंसमकं वा यतनयापर्यटन्ति । एव नियुक्तिगाथासमासार्थः॥
अथ विस्तरार्थं प्रतिपदमाह[भा.२२११] कडमकड त्तिय मेरा, कडमेरा भित्ति बितिजइ पुट्ठा।
ताहे भणंतिथेरा, साहह कह गिहिमो भिक्खं ॥ कृ-स्थविरैस्ताःप्रष्टव्याः-आर्या! युष्माभिः 'मर्यादा' सामाचारी'कृता शिक्षिता? उतअकृता? इति पृथा यदि ब्रुवते-‘कृतमर्यादा वयं कृतसामाचारीकाः, विधिंजानीम इत्यर्थः। ततः स्थविरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org