________________
बृहत्कल्प-छेदसूत्रस्य
बृहत्कल्पछेदसूत्रस्य विषयानुक्रमः
पृष्टाः
३४७
३८७
१०
५०
५६
३७०
१५८
मूलाङ्कः | विषयः पृष्ठाङ्कः मूलाङ्कः विषयः | ८-५० | उद्देशकः-१
३ /८१-९६ उद्देशकः-३ (अपूर्ण) ८-९ निर्ग्रन्थी-मासकल्प, ३/८१-८२ उपाश्रयप्रवेशप्रकृतः -११ वगडा प्रकृतम्
-निर्ग्रन्थ्युपाश्रवप्रवेश | -१३ रथ्यामुखापणगृहादि
-द्वाराणि-गम्यते कारणजाते, -१९ / घटोमात्रकादि
प्राघुणक, गणधर, महर्द्धिक, -२९ सागारिकनिश्राप्रकृत्तम
प्रच्छादना, जसहिष्णोश्चतुष्क -३१ प्रतिबद्धशव्या
१०९. भजना, -३४ | गाथापतिकुलमध्यवास . |
११९
- निर्ग्रन्थोपाश्रयाश्रय-३६ चारप्रकृत्तम
१४४|०-८६ चर्मप्रकृतसूत्र -३७ वैराज्य प्रकृत्तम्
१५१ निर्ग्रन्थी विषयकसलोमचर्म -४१ | अवग्रहप्रकृतम्
निर्ग्रन्थ-निर्ग्रन्थी विषयक -४३ रात्रिभक्तप्रकृतम्
१६८ कृत्स्नचर्म निर्ग्रन्थ-निर्ग्रन्थी -४६ | रात्रिवस्त्रग्रहणम्... इत्यादि । १९९ विषयक अकृत्स्नचर्म -४७ सङ्खडीप्रकृत्तम्
२३३) -८७ कृत्स्नाकृत्स्नवस्त्रप्रकृत -५० विचारभूमिआदि २४६/ -८९ / भिन्नाभिन्नवस्त्र प्रकृत ५१-८० उद्देशकः-२
२६६ - निर्ग्रन्थ निर्ग्रन्थीविषयक ५१-६२/ उपाश्रयप्रकृतसूत्र | २६६ अभिन्नवस्त्रसूत्र - उपाश्रय पदस्य निक्षेपः,
-द्वाराणि-तीव्रमन्द, ज्ञानाज्ञान, |- उपाश्रये वसनविषये कल्प्य
भाव, अधिकरण, वीर्य, | अकल्प्यस्थिति विषयक वर्णनम
-वस्त्रस्य प्रमाण निरुपण -६८ | सागारिक पारिहारिक
पात्रविषयक विधिः -७२ आहतिका-निहतिका
अवग्रहानन्तकावग्रहपट्टकः -७४ | अंशिकाप्रकृत
३३८ -९२ | निश्राप्रकृत
-१ -७८ पूज्यभक्तोपकरण | ३४० -९४ विकृत्स्नप्रकृत -७९ उपधिप्रकृत
३४२] -९५ समवसरण प्रकृत . -८० | रजोहरणप्रकृत
३४५] -९६ यथारत्नाधिकवस्त्रादि
३८४
३९१
३११
३३२)
४३०
४५५
४७३
४८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org