________________
पदं-२१, उद्देशकः, द्वारं
१२५ र्यक्पञ्चेन्द्रियाणां च प्रत्येकं नव २ सूत्राणि वक्तव्यानि, सर्वसङ्ग्य्या तिर्यपञ्चेन्द्रियाणां त्रिषष्टिः सूत्राणि मनुष्याणां नव सर्वत्र सम्मूछिमेषु हुण्डसंस्थानं च वक्तव्यमितरत्र षडपि संस्थानानि
तदेवमुक्तान्यौदारिकभेदानां संस्थानानि, साम्प्रतमवगाहनामानमाह
मू. (५१२) ओरालियसरीरस्सणं भंते! केमहालिया सरीरोगाहणा पं०?, गो०! जहन्नेणं अंगुलस्स असंखेजतिभागं उक्को० सातिरेगं जोयणसहस्सं, एगिदियओरालियस्सवि एवं चेव जहा ओहियस्स, पुढविकाइएगिंदियओरालियसरीरस्सणं भंते ! केमहालिया सरीरोगाहणा पं०?, गो० ज० उ० अंगुलस्सअसंखेजतिभागं, एवंअपज्जत्तयाणविपजत्तयाणवि, एवंसुहमाणपजत्तापजत्ताणं, बादराणं पज्जत्तापजत्ताणवि, एवं एसो नवओ भेदोजहा पुढविक्काइयाणं तहा आउक्काइयाणवि तेउक्काइयाणवि वाउकाइयाणवि,
वणस्सइकाइयओरालियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पं०?, गो० ! ज० अंगुलस्सअसंखेजतिभागंउक्को० सातिरेगंजोअणसहस्सं, अपजत्तगाणंजह० उक्को० अंगुलस्स असंखेजतिभागं, पजत्तगाणं जह० अंगुलस्स असं० उक्को० सातिरेगं जोयणसहस्सं, बादराणं जह० अंगुलस्स असं० उक्को० जोअणसहस्सं सातिरेगं, पज्जताणवि एवं चेव, अपजत्ताणं जह० उक्को० अंगुलस्स असं०, सुहुमाणं पजत्तापजत्ताण य तिण्हवि जह० उक्को० अंगुलस्स असं०।
बेइंदियओरा० भंते! केमहालिया सरीरोगाहणा पं०?, गो० ! जह० अंगुलस्स असं० उक्को० बारसजोअणाई, एवं सव्वत्थवि अपज्जत्तयाणंअंगुलस्स असंखे० जहन्नेणविउक्कोसेणवि, पज्जत्तगाणंजहेव ओरालियस्स ओहियस्स, एवं तेइंदियाणं तिन्नि गाउयाई, चउरिंदियाणं चत्तारि गाउ०पंचिंदियतिरिक्खजोणियाणं उक्कोसेणंजोयणसहस्सं३, एवं समुच्छिमाणं३, गब्भवतियाणवि ३ एवं चेव नवओ भेदो भाणियब्बो, एवं जलयराणवि जोयणसहस्सं, नवओ भेदो, थलयराणवि नव भेदा ९, उक्को० छ गाउयाइं पज्जत्तगाणवि, एवं चेव संमुच्छिमाणं पजत्तगाण य उक्को० गाउयपहत्तं३, गब्भवतियाणंउक्कोछगाउयाइंपजत्ताणय२ ओहियचउप्पयपजत्तगब्भवक्कंतियपज्जत्तयाणवि उक्को० छ गाउयाई, संमुच्छिमाणं पज्जत्ताण य गाउयपुहुत्तं उक्को०,
एवंउरपरिसप्पाणविओहियगब्भवतियपजत्तगाणंजोयणसहस्सं, संमुच्छिमाणंपज्जत्ताण य जोयणपुहुत्तं, भुयपरिसप्पाणं ओहियगब्भवऋतियाणवि उक्को० गाउयपुहुत्तं, संमुच्छिमाणं धनुपहत्तं, खहयराणं ओहियगब्भवक्कंतियाणं संमुच्छिमाण य तिण्हवि उक्कोसेणं घनुपहत्तं,
इमाओ संगहणिगाओ
वृ. 'ओरालियस्सणं भंते!' इत्यादि, औदारिकस्य जघन्यतोऽवगाहनाअगुलासङ्खयेयभागः, साचोत्पत्तिप्रथमसमयेपृथिवीकायिकादीनांचावसातवया, उत्कर्षतः सातिरेकंयोजनसहनं, एषा लवणसमुद्रगोतीर्थादिषु पद्मनालाघधिकृत्यावसातव्या, अन्यत्रैतावत औदारिकशरीरस्यासम्भवात्, एवमेकेन्द्रियसूत्रेऽपि, तथा चाह
'एगिदियओरालियस्सएवंचेवजहाओहियस्स' इतिपृथिव्यप्तेजोवायूनांसूक्ष्माणांबादराणां प्रत्येकंपर्याप्तानामपर्याप्तानांचौदारिकशरीरस्य जघन्यत उत्कर्षतचावगाहनाअङ्गुलासङ्खयेयभागः प्रत्येकं च नव सूत्राणि, तेषां औधिकसूत्रमौधिकापर्याप्तसूत्रमौधिकपर्याप्तसूत्रं तथा सूक्ष्मसूत्रं सूक्ष्मपर्याप्तसूत्रं सूक्ष्मापर्याप्तकसूत्रं एव बादरेऽपि सूत्रत्रिकमिति, एवं वनस्पतिकायिकानामपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org