________________
९६
तं चेव जाव आणते कप्पे देवपुरिसा संखेज्जगुणा ।
असत्तमाए पुढवीए नेरइयणपुंसका असंखेज्जगुणा, छट्टीए पुढवीए नेरइय० असंखेज्जगुणा सहस्सारे कप्पे देवपुरिसा असंखेजगुणा महासुक्क कप्पे देवा असंखेज्जगुणा पंचमाए पुढवीए नेरइयणपुंसका असंखेज्जणा लंतए कप्पे देवा असंखेज्जगुणा चउत्थीए पुढवीए नेरइया असंखेज्जगुणा बंभलोए कप्पे देवपुरिसा असंखेज्जगुणा तच्चाए पुढवीए नेरइय० असंखेज्जगुणा माहिंदे कप्पे देवपुरिसा असंखेज्जगुणा सणकुमारकप्पे देवपुरिसा असंखेज्जगुणा दोच्चा पुढवीए नेरइया असंखेज्जगुणा, इसाणे कप्पे देवपुरिसा असंखेज्जगुणा ईसाणे कप्पे देवित्थियाओ संखेज्जगुणाओ ।
सोधम्मे (कप्पे ) देवपुरिसा संखेज्ज० सोधम्मे कप्पे देवित्थियाओ संखे० भवणवासिदेवपुरिसा असंखेज्जगुणा भवणवासिदेवित्थियाओ संखेज्जगुणाओ इमीसे रयणप्पभापुढवीए नेरइया असंखेजगुणा वाणमंतरदेवपुरिसा असंखेज्जगुणा वाणमंतरदेवित्थियाओ संखेज्जगुणाओ जोतिसियदेवपुरिसा संखे ० जोतिसियदेवित्थियाओ संखे० । एतासि णं भंते! तिरिक्खजोणित्थीणं जलयरीणं थलयरीणं खहयरीणं तिरिक्खजोणिय- पुरिसाणं जलयराणं थलयराणं खहयराणं तिरिक्खजोणियनपुंसकाणं एगिंदियतिरिक्खजोणिय-पुंसकाणं पुढविक्कइयएगिंदियति० जो० नपुंस० आउक्काइयएगिंदिय० जो० नपुंस० जाव वणस्सतिकाइयएगिंदियति० जो० नपुंस० बेइंदियति० जो० नपुंस० तेइंदियति० जो० नपुंस० चउरिंदियति० जो० नपुंस० पंचेदियति० जो० नपुंस० जलयराणं थलयराणं खहयराणं मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाणं मणुस्सपुरिसाणं कम्मभूमियाणं अकम्म० अंतरदीवयाणं मणुस्सणपुंसकाणं कम्मभूमिकाणं अकम्मभूमिकाणं अंतरदीवकाणं देवित्थीणं भवणवासिणीणं वाणमंतरीणीणं जोतिसिणीणं वेमाणिणीणं देवपुरिसाणं भवणवासिणीणं वाणमंतराणं रयणप्पभापुढविनेरइयनपुंसकाणं जाव अहेसत्तमपुढविनेरइयन- पुंसकाण य कयरे २ हिंतो अप्पा वा ४ ?
-गोयमा ! अंतरदीव अकम्मभूमकमणुस्सित्थीओ मणुस्सपुरिसा य, एते णं दोवि तुल्ला सव्वत्थोवा, देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सइत्थीओ पुरिसा य एते णं दोवि तुल्ला संखे० एवं हरिवासरम्मगवास० एवं हेमवतहेरण्णवयभर हेरवयकम्मभूमगमणुस्सपुरिसा दोवि संखे० भरहेरवतकम्म० मणुस्सित्थीओ दोवि संखे० पुव्वविदेह अवरविदेहकम्मभूमकमणुस्सपुरिसा दोवि संखे०, पुव्वविदेह अवरविदेहकम्म० मणुस्सित्थियाओ दोवि संखे० अनुत्तरोववातियदेवपुरिसा असंखेज्जगुणा उवरिमगेवेज्जा देवपुरिसा संखे० जाव आणते कप्पे देवपुरिसा संखे० ।
जीवाजीवाभिगमउपाङ्गसूत्रम् २/-/७०
अधेसत्तमाए पुढवीए नेरइयनपुंसका असंखे० छट्टीए पुढवीए नेरइयनपुंसका असं० सहस्सरे कप्पे देवपुरिसा असंखे० महासुक्क कप्पे देवपुरिसा असंखे० महासुक्क कप्पे देव० असं० पंचमाए पुढवीए नेरइ नपुंसका असं० लंतए कप्पे देवपु० असं० चउत्थीए पुढवीए नेरइयनपुंसका असं० बंभलोए कप्पे देवपुरिसा असं० तच्चाए पुढवीए नेरइयण० असं० माहिंदे कप्पे देवपु० असंखे० सणकुमारे कप्पे देवपुरिसा असं० दोच्चाए पुढवीए नेरइयनपुंसका असं० अंतरदीवगअकम्पभूमगमणुस्सणपुंसका असंखे० देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सनपुंसका दोवि संखे० एवं जाव विदेहत्ति । ईसाणे कप्पे देवपुरिसा असं० ईसाणकप्पे देवित्थियाओ संखे० सोधम्मे कप्पे भवणवासिदेवित्थियाओ संखिज्जगुणाओ इमीसे रयणप्पभाए पुढवीए नेरइयनपुंसका
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International