________________
प्रतिपत्तिः-,
नमो नमो निम्मल सणस्स पञ्चम गणधर श्री सुधर्मास्वामिने नमः
| १४ जीवाजीवाभिगम उपाङ्गसूत्रं
(सटीक)
तृतीयम् उपाङ्गसूत्रम् (मूलसूत्रम् + मलयगिरिआचार्य विरचिता वृत्तिः) ॥१॥ प्रणमत पदनखतेजःप्रतिहतनिशेषनम्रजनतिमिरम् ।
वीरं परतीर्थयशोद्विरदघटाध्वंसकेसरिणम् ।। ॥२॥ प्रणिपत्य गुरून् जीवाजीवाभिगमस्य निवृत्तिमहमनघाम् ।
विदधे गुरूपदेशात्प्रबोधमाधातुमल्पधियाम् ॥ वृ. इह रागद्वेषाद्यभिभूतेन सांसारिकेण सत्त्वेनाविषह्यशारीरमानसिकदुःखोपनिपातपीडितेन तदपनोदाय हेयोपादेयपदार्थपरिज्ञानेयत्नआस्थेयः, सच विशिष्टविवेकप्रतिपत्तिमन्तरेण नभवति, विशिष्टश्च विवेकोन प्राप्ताशेषातिशयकलापाप्तोपदेशमृते, आप्तश्चरागद्वेषमोहाविदोषाणामात्यन्तिकप्रक्षयात्, सचात्यन्तिकः, अक्षयो दोषाणामर्हतएव, अतःप्रारभ्यतेऽर्हद्वचनानुयोगः, तत्राचारदिशास्त्राणामनुयोगःपूर्वसूरिभिव्यासादिप्रकारैरनेकधाकृतस्ततो नतदन्वाख्याने समस्ति तथाविधंप्रयाससाफल्यम्, अतो यदस्ति तृतीयाङ्गस्य स्थाननाम्नोरागविषपरममन्त्ररूपं द्वेषानसलिलपूरोपमं तिमिरादित्यभूतं भवाब्धिपरमसेतुर्महाप्रयलगम्यं निश्रेयसावाप्तयबन्ध्यशक्तिकं जीवाजीवाभिगमनामकमुपाङ्गं पूर्वटीकाकृताऽतिगम्भीरमल्पाक्षरैव्याख्यातम्, अत एव मन्दमेधसामुपकारयाप्रभविष्णु, तस्य तेषामनुप्रहाय सविस्तरमन्वाख्यानमातन्यते ।
तत्रजीवाजीवाभिगमाध्ययनारम्भप्रयासोऽयुक्तः,प्रयोजनादिरहितत्वात, कण्टकशाखामर्दनादिवत्, इत्याशङ्काऽपनोदाय प्रयोजनादिकमादावुपन्यसनीयम्, उक्तंच॥१॥ "प्रेक्षावतां प्रवृत्यर्थं, फलादित्रितयं स्फुटम् ।
मङ्गलं चैव शास्त्रादौ वाच्यमिष्टार्थसिद्धये ॥” इति। तत्रप्रयोजनं द्विधा-परमपरंच, पुनरेकैकं द्विविधं-कर्तुगतंश्रोतृगतंच, तत्रद्रव्यास्तिकनयमतपर्यालोचनायामागमस्य नित्यत्वात्कर्तुरभाव एव, तथा चोक्तम्-"नैषाद्वादशाङ्गी कदाचिन्नासीत्न कदाचिन्नभवतिन कदाचिन्नभविष्यति, ध्रुवा नित्याशाश्वतीत्यादि, पर्यायास्तिकनयमतप
लोचनायांचानित्यत्वादवश्यंभावंतत्सद्भावः, तत्वपर्यालोचनायांतु सूत्रार्थोभयरूपत्वादागमस्यार्थापेक्षया नित्यत्वात् सूत्रापेक्षयाचानित्यत्वात्कथञ्चित्कर्तृसिद्धि, तत्रसूत्रकर्तु परमपवर्गप्राप्ति अपरं सत्वानुग्रहः, तदर्थप्रतिपादकस्यार्हतः किं प्रयोजनमिति चेद्, उच्यते, न किञ्चित् ।
कृतकृत्यत्वाद्भगवतः, प्रयोजनमन्तरेणार्थप्रतिपादनप्रयासो निरर्थक इतिचेत्, न, तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org