________________
५२
जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/४६
स्कन्धकाण्डमतिपुष्टमुपरिचनतदनुरूपा महाविशालता तद्वदस्यापि संस्थानस्याधोभागः परिपूर्णो भवति उपरितनभागस्तु नेति, तथा यत्रं शिरोग्रीवं हस्तपादादिकं च यथोक्तप्रमाणलक्षमोपेतं उरउदरादि चमण्डलंचत्कुब्जं संस्थानं, यत्र पुनरुदरादिप्रमाणलक्षणोपेतंहस्तपादादिकंचहीनं तद्वामनं, यत्र सरह्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्रष्टास्तत् हुण्डम्, उक्तञ्च॥१॥ “समचउरंसे नग्गोहमंडले साइ खुज वामणए।
हुंडेवि य संठाणे जीवाणं छम्मुणेयव्वा ।। ॥२॥ तुल्लं वित्थडबहुलं उस्सेहबहुंच मडहकोठं च ।
हेछिल्लकायमडहं सव्वत्थासंठियं हुंडं॥ लेण्याद्वारे षडपि लेश्याः, शुक्ललेश्याया अपि सम्भवात्, समुद्घाताः पञ्च, वैक्रियसमुद्घातस्यापि सम्भवात्, संज्ञिद्वारे संज्ञिनो नो असंज्ञिनः, वेदद्वारे त्रिविधवेदा अपि, स्त्रपुरुषयोर्वेदयोरप्यमीषां भावात्, पर्याप्तिद्वारे पञ्च पर्याप्तयो, भाषामनःपर्याप्तयोरेकत्वेन विवक्षणात, अपर्याप्तिचिन्तायां पञ्चापर्याप्तयः, दृष्टिद्वारे त्रिविधष्टयोऽपि, तद्यथा-मिथ्यादृष्टयः सम्यग्दृष्टयः सम्यग्मिथ्यादृष्टयश्च, दर्शनद्वारे त्रिविधदर्शना अपि, अवधिदर्शनस्यापि केषाञ्चिद्भावात, ज्ञानद्वारे त्रिज्ञानिनोऽपि,अवधिज्ञानस्यापिकेषाञ्चिद्भावात्, अज्ञानचिन्तायामज्ञानिनोऽपि, विभङ्गस्यापि केषाञ्चित्सम्भवात्, अवधिविभङ्गौचसम्यग्मथ्याष्टिभेदेनप्रतिपत्तव्यौ, उक्तञ्च- “सम्यग्दृष्टानं मिथ्यादृष्टेर्विपर्यासः" इति । ___उपपातद्वारे उपपातो नैरयिकेभ्यः सप्तपृथ्वीविभ्योऽपि, तिर्यग्योनिकेभ्योऽप्यसङ्ख्यातवर्षायुष्कवर्जेभ्यः सर्वेभ्योऽपि, मनुष्येभ्योऽकर्मभूमिजान्तरद्वीपजासङ्ख्यातवर्षायुष्कवर्जकर्मभूमिभ्यो, देवेभ्योऽपियावत्सहस्ररात्, परतःप्रतिषेधः, स्थितिद्वारेजघन्यतः स्थितिरत्नमुहूर्तमुत्कर्षतः पूर्वकोटी, च्यवनद्वारेऽनन्तरमुदृत्य सहस्ररात्परे ये दाव्सान् वर्जयित्वा शेषेषु सर्वेष्वपिजीवास्थानेषु गच्छन्ति, अत एव गत्यागतिद्वारे चतुरागतिकाश्चतुर्गतिकाः, 'परीत्ताः' प्रत्येकशरीरिणोऽसङ्घयेयाः प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् ! उपसंहारमाह-'सेत्तं जलयरा गब्भवकंतियपश्चिदियतिरिक्खजोणिया' ।सम्प्रति स्थलचरप्रतिपादनार्थमाह
मू. (४७) से किंतं थलयरा?, २ दुविहा पन्नत्ता, तंजहा-चउप्पदा य परिसप्पा या से किंतंचउप्पया?,२ चउविधापन्नत्ता, तंजहा-एगक्खुरा सोचेव भेदोजावजेयावन्ने तहप्पकारा ते समासतो दुविहा पन्नत्ता, तंजहा-पजत्ता य अपजत्ता य।।
चत्तारि सरीरा ओगाहणा जहन्नेणं अंगुलस्स असंखेज० उक्कोसेणं छ गाउयाई, ठिती उक्कोसेणं तिन्नि पलिओमाइं नवरं उव्वट्टित्ता नेरइएसुचउत्थपुढविंगच्छंति, सेसंजहाजलयराणं जाव चउगतिया चउआगतिया परित्ता असंखिज्जा पन्नत्ता, से तं चउप्पया।
से किं तं परिसप्पा?, २ दुविहा पन्नता, तंजहा-उरपरिसप्पा य भुयगपरिसप्पा य, से किंतं उरपरिसप्पा?,२ तहेव आसालियवज्जो भेदो भाणियव्वो, (तिन्नि) सरीरा, ओगाहणा जहन्नेणंअंगुलस्सअसंखे० उक्कोसेणं जोयणसहस्सं, ठितीजहन्नेणं अंतोमुहत्तंउक्कोसेणंपुव्वकोडी उचट्टित्ता नेरइएसुजाव पंचमंपुढविंताव गच्छंति, तिरिक्खमणुस्सेसुसब्वेसु, देवेसुजाव सहस्सारा ।
सेसंजहा जलयराणंजाव चउगतिया चउआगइया परित्ता असंखेज्जा से तं उरपरिसप्पा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org