________________
४०३
-
प्रतिपत्तिः-३, दीव० द्वीपमरुणावभासो नाम समुद्रो वृत्तो यावत्परिक्षिप्य तिष्ठति, वक्तव्यताऽत्रापि क्षोदोदसमुद्रवत् नवरमत्रारुणवरावभासवरारुणवरावभासमहावरी देवी। तदेवमरुणोद्वीपः समुद्रश्चत्रिप्रत्यवतार उक्तस्तद्यथा-अरुणो द्वीपोऽरुणः समुद्रः अरुणवरोद्वीपःअरुणवरः समुद्रः अरुणवरावभासो द्वीपोऽरुणवरावभासः समुद्रः।
मू. (२९८) कुंडले दीवे कुंडलभद्दकुंडलमहाभद्दा दो देवा महिडीया, कुंडलोदे समुद्दे चक्खुसुभचक्खुकंता एत्थ दो देवा म० । कुंडलवरे दीवे कुंडलवरभद्दकुंडलवरमहाभद्दा एत्थ दो देवा महिड्डीया, कुंडलवरोदे समुद्दे कुंडलवर [वर] कुंडलवरमहावरा एत्थ दो देवा म० ।
___ कुंडलवरावभासे दीवे कुंडलवरावभासभद्दकुंडलवरावभासमहाभद्दा एत्थ दो देवा० ॥ कुंडलवरोभासोदे समुद्दे कुंडलवरोभासवरकुंडलववरोभासमहावरा एत्थ दो देवा म० जावपलिओवमट्टितीया परिवसंति।
वृ. एवं कुण्डलो द्वीपः कुण्डलः समुद्रश्च त्रिप्रत्यवतारो वक्तव्यस्तद्यथा-अरुणवरावमाससमुद्रपरिक्षेपीकुण्डलोद्वीपः तत्परिक्षेपीकुण्डलःसमुद्रःतत्परिक्षेपीकुण्डलवरोद्वीपः तत्परिक्षेपी कुण्डलवरः समुद्रः तत्परिक्षेपी कुण्डलवरावभासो द्वीपः तत्परिक्षेपी कुण्डलवरावभासः समुद्रः, वक्तव्यता सर्वत्रापि क्षोदवरद्वीपक्षोदोदसमुद्रवद्दष्टव्या, नवरं देवतानामिदं नामनानात्वं-कुण्डले द्वीपे कुण्डलभद्रकुण्डलमहाभद्रौ द्वौ देवी, कुण्डलसमुद्रे चक्षुशुभचक्षुकान्ती, कुण्डलवरे द्वीपे कुण्डलवरभद्रकुण्डलवरमहाभद्रौ, कुण्डलवरेसमुद्रेकुण्डलवरकुण्डलवरमहावरौकुण्डलवरावभासे द्वीपे कुण्डलवरावभासभद्रकुण्डलवरावभासमहाभद्रौ, कुण्डलवरावभासेसमुद्रेकुण्डलवरावभासवरकुण्डलवरावभासमहावरौ।
मू. (२९९) कुंडलवरोभासं णं समुदं रुचगे नामं दीवे वट्टे वलया० जाव चिट्ठति, किं समचक्क० विसमचक्कवाल०?, गोयमा! समचक्कवाल० नो विसमचक्कवालसंठिते, केवतियं चक्कवाल० पन्नते?, सव्वट्ठ मनोरमा एत दो देवा सेसंतहेव।
रुयगोदे नामंसमुद्देजहा कोदोदेसमुद्देसंखेजाइंजोयणसतसहस्साइंचक्कवालवि० संखेजाई जोयणसतसहस्साई परिक्खेवेणं दारा दारंतरंपि संखेजाई जोतिसंपि सव्वं संखेजं भाणियव्वं, अट्ठोवि जहेव खोदोदस्स नवरि सुमनसोमनसा एत्थ दो देवा महिड्डीया तहेव रुयगाओ आढतं असंखेज्जं विक्खंबा परिक्खेवो दारा दारंतरं च जोइसंस सव्वं असंखेज्जं भाणियव्वं ।
रुयगोदण्णं समुदं रुयगवरं णं दीवे वट्टे रुयगवरभद्दरुयगवरमहाभद्दा एत्थ दो देवा रुयगवरोदे रुयगवररुयगवरमहावरा एत्थ दो देवा महिडीया।
रुयगवरावभासे दीवे रुयगवरावभासभद्दरुयगवरावभासमहाभदाएत्थ दो देवा महिड्डीया रुयगवरावभासे समुद्दे रुयगवरावभासवररुयगवरावभासमहावरा एत्थ०।
१. कुण्डलवरावभाससमुद्रपरिक्षेपी रुचको द्वीपो रुचकद्वीपपरिक्षेपी रुचकः समुद्रः तत्परिक्षेपी रुचकवरो द्वीपस्तत्वरिक्षेपी रुचकवरः समुद्रः तत्परिक्षेपी रुचकवरावभासो द्वीपः तत्परिक्षेपी रुचकवरावभासः समुद्रः, वक्तव्यता सर्वत्रापिप्राग्वत् नवरंदेवनामनानात्वं, रुचके द्वीपे सर्वार्थमनोरमौ देवौ, रुचकसमुद्रे सुमनःसौमनसौ।
रुचकवरेद्वीपेरुचकवरभद्ररुचकवरमहाभद्रौ, रुचकवरेसमुद्रेरुचकवररुचकवरमहावरी,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org