________________
३८७
प्रतिपत्तिः-३, दीव० यरसोपेतत्वात्, दीपयतिजाठराग्निमति दीपनीया कृद्धहुल'मितिवचनात्कतर्यनीयप्रत्ययः, एवं मदयतीति मदनीया-मन्मथजननी बृंहतीति बृंहणीया धातूपचयकारित्वात् सर्वेन्द्रियाणि गात्रं च प्रह्लादयतीति सर्वेन्द्रियगात्रप्रसादनीया।
एवमुक्ते गौतम आह-भगवन् ! भवेदेतद्रूपं वरुणोदकसमुद्रस्योदकम् ?, भगवानाहनायमर्थः समर्थः, वरुणोदस्य णमिति यस्मादर्थे निपातानामनेकार्यत्वात् समुद्रस्वोदकम् ‘इतः' पूर्वस्मात्सुरादिविशेषसमूहादिष्टतरमेवकान्ततरमेव प्रियतरमेव मनोज्ञतरमेवमनआपतरमेवावादेन प्रज्ञप्तं, ततो वारुणीवोदकं यस्यासौ वारुणोदः, तथा वारुणिवारुणकान्तौ चात्र वारुणोदे समुद्रे यथाक्रमं पूर्वापराधिपती महर्द्धिको देवौ यावत्पल्योपमस्थितिको परिवसतः, ततो वारुणेर्वारुणकान्तस्य च सम्बन्धि उदकं यस्यासौ वारुणोदः, पृषोदरादित्वादिष्टरूपनिष्ति ।
तथा चाह-‘से एएणद्वेण मित्याधुपसंहारवाक्यं', चन्द्रादिसूत्र प्राग्वत् ॥
मू. (२९२) वारुणवरण्णंसमुदं खीरवरे नामंदीवेवढेजाव चिट्ठति सव्वं संखेजगंविखंभे यपरिक्खेवो यजाव अट्ठो, बहूओखुड्डा० वावीओजाव सरसरपंतियाओ खीरोदगपडि-हत्थाओ पासातीयाओ ४, तासु णं खुड्डियासु जाव बिलपंतियासु बहवे उप्पायपव्वयगा० सव्वरयणामयाजाव पडिरूवा, पुंडरीगपुक्खरदंता एत्थ दो देवा महिड्डीजाव परिवसंति, से एतेणटेणं जाव निचे जोतिसं सव्वं संखेनं । खीरवरण्ण दीवं खीरोए नाम समुद्दे वट्टे वलयागारसंठाणसंठिते जाव परिक्खिवित्ताणंचिट्ठति, समचक्कवालसंठितेनो विसमचक्कवालसंठिते, संखेजाइंजोयणस० विक्खंखपरिक्खेवो तहेव सव्वं जाव अट्ठो, गो० ! खीरोयस्सणं समुदस्स उदगं।
से जहानामए-सुउसुहीमारुपण्णअज्जुणतरुणसरसपत्तकोमलअधिग्गत्तणग्गपोंडगवरुच्छुचारिणीणं लवंगपत्तपुप्फपल्लवककलगसफलरुक्खबहगुच्छगुम्मकलितमलट्ठिमधुपयुरपिप्पली फलितवल्लिवरविवरचारिणीणं अप्पोदगपीतसइरससमभूमिभागणिभयसुहोसियाणंसुप्पेसितसुहातरोगपरिवज्जिताण निरुवहतसरीरिणंकालप्पसविणीणं बितियततियसामप्पसूताणं
-अंजनवरगवलवलयजलधरजच्चंजणरिट्ठभमरपभूयसमप्पभाणं कुंदोहणाणं वद्धत्थीपत्थुताण रूढाणं मधुमासकाले संगहनेहो अज्जचातुरक्केव होज तासिं खीरे मधुररसविवगच्छबहुदव्वसंपउत्तेपत्तेयं मंदग्गिसुकढिते आउत्ते खंडगुडमच्छंडितोववेतेरण्णो चाउरंतचक्कवट्टिस्स उवट्ठविते आसायणिज्जे विस्सायणिज्जे पीणमिज्जे जाव सबिंदियगातपल्हातणिजे जाव वण्णेणं उवचिते जाव फासेणं, भवे एयासवे सिया ?, नो इणढे समढे, खीरोदस्स णं से उदए एत्तो इट्टयराए चेव जाव आसाएणं पन्नत्ते, विमलविमलप्पभा एत्थ दो देवा महिटीया जाव परिवसंति
से तेण₹णं संखेज चंदा जाव तारा॥
वृ. 'कुणोदण्ण'मित्यादि, वरुणोदं णमिति पूर्ववत् समुद्रं क्षीरवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितःसर्वतः समन्तात्संपरिक्षिप्य तिष्ठति, एवंयैववरुणवरद्वीपस्यवक्तव्यता सैवेहापि द्रष्टव्या यावजीवोपपातसूत्रम् । सम्प्रति नामान्वर्थमभिधिसुराह
'सेकेणढेण'मित्यादि, अथ केनार्थेन भदन्त एवमुच्यते क्षीरवरो द्वीपः क्षीरवरो द्वीपः?, प्रभूतजनोक्तिसङ्ग्रहार्थं वीप्सायां द्विवचनं, भगवानाह-गौतम ! क्षीरवरे द्वीपे तत्र तत्र देशे तस्यतस्य देशस्यतत्रप्रदेशेबहवो खुड्डाखुड्डियाओ वावीओइत्यादिवरुणवरद्वीपवत्सर्वंवक्तव्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org