________________
३१२
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१८५
ते मनुजा प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !।
'उत्तरकुराएणंभंते' इत्यादि, उत्तरकुरुषु कुरुषु भदन्त ! 'कतिविधाः' जातिभेदेन कति प्रकारा मनुष्याः ‘अनुसजन्ति ?' सन्तानेनानुवर्तन्ते, भगवानाह-गौतम ! षड्विधा मनुजा अनुसजन्ति, तद्यथा-पद्मगन्धा इत्यादि, जातिवाचकाइमे शब्दाः ।अत्रतिनेयजनानुग्रहायोत्तरकुरुविषयसूत्रसङ्कलनार्थं सङ्ग्रहणिगाथात्रयमाह॥१॥ उसुजीवाधणुपटुं भूमी गुम्मा य हेरुउद्दाला ।
तिलगलयावणराई रुक्खा मणुया य आहारे॥ ॥२॥ गेहा गामा य असी हिरण्ण राया दास माया य।
आहोरिए य मित्ते विवाहमहनट्टसगडाय॥ ॥३॥ आसा गावो सीहा साली खाणू य गड्डदंसाही।
गहजुद्धरोगावइ उवट्टणा य अणुसज्जया चेव ॥ अस्यव्याख्या-प्रथममुत्तरकुरुविषयमिषुजीवाधनुःपृष्ठप्रतिपादकंसूत्रं, तदनन्तरं भूमिरिति भूमिविषयं सूत्रं, ततो 'गुम्मा' इतिगुल्मविषयं, तदनन्तरंहेरुतालवनविषयं, ततः ‘उद्दाला' इति उद्दालादिविषयं, तदनन्तरं 'तिलग' इति तिलकपदेपलक्षितं, ततोलताविषयं, तदनन्तरंवनराजीविषयं, ततः ‘रुक्खा' इति दशविधकल्पपादपविषया दश सूत्रदण्डकाः, ‘मणुया य' इति त्रयोमनुष्यविषयाः सूत्रदण्डकास्तद्यथा-आधःपुरुषविषयो द्वितीयः स्त्रीविषयस्तृतीयः समान्यत उभयविषय इति, ततः ‘आहारे' इतिआहारविषयः, तदनन्तरं 'गेहा' इतिगृहविषयौ द्वौदण्डको, आद्यो गृहाकारवृक्षाभिधायी अपरो गेहाद्यभावविषय इति, ततः ‘गामा' इति ग्रामाद्यभावः, तदनन्तरमसीति अस्याद्यभावविषयः, ततो हिरण्यादिविधवः । तदनन्तरं राजाद्यभावविषयः, ततोदासाद्यभावविषयः, ततोमात्रादिविषयः, तदनन्तर-मरिवैरिप्रभृतिप्रतिषेधविषयः, तदनन्तरं मित्राद्यभावविषयः, तदनन्तरं विवाहपदोपलक्षित-स्तत्प्रतिषेधविषयः, तदनन्तरं महप्रतिषेधविषयः, ततो नृत्यपदोपलक्षितः प्रेक्षाप्रतिषेधविषयः, तद० शकटादिप्रतिषेधविषयः, ततोऽश्वादिपरिभोगप्रतिषेधविषयः, तद०स्त्रीगव्यादिप-रिभोगप्रतिषेदविषयः।
-ततः सिंहादिश्वापदविषयः, तदनन्तरं शाल्याधुपभोगप्रतिषेधविषयः, ततः स्थाण्वादिप्रति-षेधविषयः, तदनन्तरं गादिप्रतिषेधविषयः, ततो दंशाद्यभावविषयः, ततोऽह्यादिविषयः, तदनन्तरं गह' इति ग्रहदण्डादिविषयः, ततः 'जुद्ध' इति युद्धपदोपलक्षितो डिम्बादिप्रतिषेधविषयः सूत्रदण्डकः, ततो रोग इति रोगपदोपलक्षितो दुर्भूतादिप्रतिषेधविषयः, तदनन्तरं स्थितसूत्रं, ततोऽनुषजनसूत्रमिति । सम्प्रत्युत्तरकुरुभावियमकपर्वतवक्तव्यतामाह
-यमक-पर्वताधिकारःमू. (१८६) कहिणं भंते ! उत्तरकुराए कुराए जमगा नामं दुवे पव्वता पन्नत्ता? गोयमा नीलवंतस्स वासधरपव्वयस्स दाहिणेणं अट्टचोत्तीसे जोयणसते चत्तारि य सत्तभागे जोयणस्स अबाधाए सीताए महानईए (पुव्वपच्छिमेण) उभओ कूले। ___इत्थ णं उत्तर कुराए जमगा नाम दुवे पव्वता पन्नत्ता एगमेगंजोयणसहस्सं उड्डे उच्चत्तेणं अड्डाइजाइंजोयणसताणि उव्वेहेणं मूले एगमेगंजोयणसहस्संजोयणसहस्संआयामविखंभेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org