SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ९६ स्थानाङ्ग सूत्रम् २/३/९८ चेवमहिस्सरे चेव, दो कंदिदा पं०२०-सुवच्छेचेव विसले चेव, दो महाकदिंदा पन्नत्ता, तं०-हस्से चेव हस्सरती चेव, दो कुभंडिंदा पं० तं०-सेए चेव महासेए चेव, दो पतइंदापं० २०-पतए चेव पतयवई चेव, ___ जोइसियाणं देवाणं दो इंदा पन्नत्ता, तं०-चंदे चेव सूरे चेव, सोहम्मीसाणेसुणं कप्पेसुदो इंदापं०, तं०-सक्के चेव ईसाणे चेव, एवंसणंकुमारमाहिंदेसु कप्पेसुदो इंदापं०, तं०-सणंकुमारे चेव माहिंदेचेव, बंभलोगलंतएसुणं कप्पेसुदोइंदापं०, तं०बंभे चेव लंतए चेव, महासुक्कसहस्सारेसुणं कप्पेसु दो इंदा पन्नत्ता, तं०-महासुक्के चेव सहस्सारे चेव, आणयपाणतारणच्चुतेसुणं कप्पेसु दो इंदा पं० तं०-पाणते चेव अच्चुते चेव, महासुक्कसहस्सारेसु णं कप्पेसु विमाणा दुवण्णा पं०, तं०-हालिद्दा चेव सुकिल्ला चेव, गेविनगाणं देवाणं दो रयणीओ उडमुच्चत्तेणं पन्नत्ता।। वृ. असुरादीनां दशानां भवनपतिनिकायानां मेर्वपेक्षया दक्षिणोत्तरदिग्द्वयाश्रितत्वेन द्विविधत्वाद् विंशतिरिन्द्राः, तत्र चमरो दाक्षिणात्यो बली त्वौदीच्य इत्येवं सर्वत्र, एवं व्यन्तराणामष्टनिकायानां द्विगुणत्वात् षोडशेन्द्राः तथाअणपनिकादीनामप्यष्टानामेव व्यन्तरविशेषरूपनिकायानां द्विगुणत्वात् षोडशेति ज्योतिष्कानां त्वसङ्ख्यातचन्द्रसूर्यत्वेऽपि जातिमात्राश्रयणाद् द्वावेव चन्द्रसूर्याख्याविन्द्रावुक्ती सौधर्मादिकल्पानां तु दशेन्द्रा इत्येवं सर्वेऽपि चतुःषष्टिरिति । देवाधिकारात् तनिवासभूतविमानवक्तव्यतामाह- ‘महासुक्केत्यादि कण्ठ्यं, नवरं हारिद्राणि-पीतानि, क्रमश्चायं सौधर्मादिविमानवर्णविषयो यथा-सौधर्मेशानयो; पञ्चवर्णानि ततो द्वयोरकृष्णानि पुनर्द्वयोरकृष्णनीलानि ततो द्वयोः शुक्रसहनाराभिधानयोः पीतशुक्लानि तत; शुक्लान्येवेति, आह च॥१॥ “सोहम्मे पंचवन्ना एक्कगहाणी उ जा सहस्सारो। दो दो तुल्ला कप्पा तेण परं पुंडरीयाई" (इति)। देवाधिकारादेव द्विस्थानकानुपातिनी तदवगाहनामाह-'गेवेजगाण'मित्यादि, पूर्ववद् व्याख्येयमिति। स्थानं-२ -उद्देशकः ३ - समाप्तः -स्थानं-२-उद्देशकः ४:वृ. उक्तस्तृतीयोद्देशक;, साम्प्रतं चतुर्थः समारभ्यते-अस्य च जीवाजीववक्तव्यताप्रतिबद्धस्य पूर्वेण सहायं सम्बन्धः-पूर्वस्मिन् हि पुद्गलजीवधर्मा उक्ताः इह तु सर्व जीवाजीवात्मकमितिवाच्यम्, अनेनसम्बन्धेनायातस्यास्योद्देशकस्येमानिपञ्चविंशतिरादिसूत्राणि समयेत्यादीनि, मू. (९९) समयाति वाआवलियातिवाजीवातियाअजीवातिया पवुच्चति १, आणापानूति वाथोवेतिवाजीवातियाअजीवातिया पवुञ्चति २, खणाति वालवातिवाजीवातिया अजीवाति या पवुच्चति ३, एवं मुहत्ताति वा अहोरत्ताति वा ४, पक्खाति वा मासाति वा ५, उड्रति वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy