SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ स्थानं-१०, ५४७ उवरिं सीहासणवरगयमत्ताणं सुमिणे पासित्ताणं पडिबुद्धे १०, जण्णं समणे भगवंमहावीरे एगंमहंघोररूवदित्तधरंतालपिसातं सुमिणे परातितंपासित्ता णं पडिबुद्धे तन्नं समणेणं भगवता महावीरेणं मोहणिज्जे कम्मे मूलाओ उग्धाइते १, जंणं समणे भगवं महावीरे एगंमहं सुक्किलपक्खगंजाव पडिबुद्धे तंणं समणे भगवं महावीरे सुक्कज्झाणोवगए विहरइ २, जंणं समणे भगवं महावीरे एगं महं चित्तविचित्तपक्खगं जाव पडिबुद्धे तंणं समणे भगवंमहावीरे ससमतपरसमयितं चित्तविचित्तंदुवालसंगंगणिपिडगंआघवेतिपन्नवेति परवेति दंसेति निदंसेति उवदंसेति तं० - आयारं जावदिट्ठीवायं ३, जंणं समणे भगवं महावीरे एगं महं दामदुगंसव्वरयणाजावपडिबुद्धेतंणंसमणेभगवं महावीरे दुविहं धम्मपन्नवेति, तं०-अगारधम्म च अनगारधम्मंच ४, जंणं समणे भगवं महावीरे एगं महं सेतं गोवग्गं सुमिणे जाव पडिबुद्धे तंणं समणस्स भगवओ महावीरस्स चाउव्वण्णाइण्णे संघे तं० - समणा समणीओ सावगा सावियाओ ५ जणं समणे भगवं महावीरे एगं महं पउमसरंजाव पडिबुद्धे तंणं समणे भगवं महावीरे चउविहे देवे पन्नवेति, तं० - भवनवासी वाणमंतरा जोइसवासी वेमाणवासी ६, जण्णं समणे भगवं महावीरे एगं महं उम्मीवीचीजाव पडिबुद्धे तं णं समजेणं भगवता महावीरेणंअनातीतेअनवदग्गे दीहमद्धे चाउरंतसंसारकंतारे तिने७जण्णं समणे भगवं महावीरे एगंमहं दिनकरंजावपडिबुद्धे तन्नं समणस्स भगवतो महावीरस्स अनंते अनुत्तरे जावसमुप्पन्ने ८ जण्णं समणे भगवं एगं महं हरिवेरुलित जाव पडिबुद्धे तण्णं समणस्स भगवतो महावीरस्स सदेवमणुयासुरे लोगे उराला कित्तिवन्नसद्दसिलोगा परिगुव्वंति इति खलु समणे भगवं महावीरे इति०९ जण्णं समणे भगवं महावीरे मंदरे पव्वते मंदरचूलिताए उवरिंजाव पडिबुद्धे तंणं समणे भगवं महावीरे सदेवमणुयासुराते परिसाते मज्झगते केवलिपन्नत्तं धम्मं आघवेति पन्नवेति जाव उवदंसेति १०। ___वृ. इयं च सामाचारी महावीरेणेह प्रज्ञापिता अतो भगवन्तमेवोररीकृत्य दशस्थानकमाह'समणे'त्यादि सुगम, नवरं 'छउमत्थकालिए'त्ति प्राकृतत्वात् छद्भस्थकाले यदा किल भगवान् त्रिकचतुष्कचत्वरचतुर्मुखमहापथादिष पटुपटहप्रतिरवोद्घोषणापूर्वं यथाकाममुपहतसकलजनदारिद्यमनवच्छिन्नमब्दं यावन्महादानं दत्त्वा सदेवमनुजासुरपरिषदा परिवृत्तः कुण्डपुरानिर्गत्य ज्ञातखण्डवने मार्गशीर्षकृष्णदशम्यामेककः प्रव्रज्य मनःपर्यायज्ञानमुत्पाद्याष्टौ मासान् विहृत्य मयूरकाभिधानसन्निवेशबहिः-स्थानां दूयमानाभिधानानां पाखण्डिकानां सम्बन्धिन्येकस्मिन्नुटजे तदनुज्ञया वर्षावासमारभ्य अविधीयमानरक्षतया पशुभिरुपद्रूयमाणे उटजेऽप्रीतिकं कुर्वाणमाकलय्य कुटीरकनायकमुनिकुमारकं ततो वर्षाणामर्द्धमासे गतेऽकाल एव निर्गत्यास्थिकग्रामाभिधानसन्निवेशाबहिः शूलपाणिनामकयक्षायतने शेषं वर्षावासमारेभे, तत्र च यदा रात्रौ शूलपाणिर्भगवतः क्षोभणाय झटिति टालिताट्टालकमट्टहासं मुञ्चन् लोकमुत्रासयामास तदा विनाश्यते स भगवान् देवेनेति भगवदालम्बनांजनस्याधृतिंजनितवान् पुनर्हस्तिपिशाचनागरूपैर्भगवतः क्षोभं कर्तुमशक्रुवन् शिरःकर्णनासा दन्तनखाक्षिपृष्ठिवेदनाः प्राकृतपुरुषस्य प्रत्येक प्राणापहारप्रवणाः सपदि सम्पादितवान् तथापि प्रचण्डपवनप्रहत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy