SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ स्थानं-८, ४५३ कटुनोआलोएजाजावनोपडिवजेज्जा नस्थितस्सआराहणा४ एगमविमायी मायंकटुआलोएज्जा जाव पडिवजेज्जा अत्थितस्स आराहणा ५ बहुतोवि माती मायं कट्टनो आलोएज्जा जाव नोपडिव जेजा नत्थि तस्सआराधना ६ बहुओवि माती मायंकटु आलोएज्जा जाव अस्थितस्स आराहणा७ आयरियउवज्झायस्स वा मे अतिसेसे नाणदंसणे समुप्पज्जेजा, से तं मममालोएज्जा माती णं एसे ८। मातीणंमातं कट्ठसे जहानामए अयागरेतिवातंबागरेति वा तउआगरेति वा सीसागरेति वारुप्पागरेति वा सुवनागरेति वा तिलागणीति वा तुसागणीति वा बुसागणीति वा नलागणीति वादलागणीति वा सोडितालिच्छाणिवाभंडितालिच्छाणि वागोलियालिच्छाणि वा कुंभारावातेति वा कवेल्लुवावातेति वा इट्टावातेति वा जंतवाडचुल्लीति वा लोहारंबरिसाणि वा तत्ताणि समजोतिभूताणि किंसुकफुल्लसमाणाणि उक्कासहस्साइं विनिम्मुतमाणाई २ जालासहस्साई पमुंचमाणाइंइंगालसहस्साइं परिकिरमाणाइं अंतो २ झियायंति एवामेव माती मायंकटु अंतो २ झियायइ जतिवि तणं अन्ने केति वदति तंपि तणं माती जाणति अहमेसे अभिसङ्किजामि २, माती णं मातं कटु अनालोतितपडिकंते कालमासे कालं किच्चा अन्नतरेसु देवलोगेसुदेवदत्ताते उववत्तारो भवंति, तं०-नो महिडिएसुजाव नो दूरंगतितेसु नो चिरट्टितीएसु, - सेणंतत्थ देवेभवति नो महिद्धिए जाव नो चिरठितीते, जावित से तत्थ बाहिरभंतरिया परिसा भवति सावियणंनो आढाति नो परियाणाति नो महरिहेणमासणेणं उवनिमंतेति, भासंपि य से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अब्भुट्टति-मा बहुं देवे! भासउ, सेणं ततो देवलोगाओ आउखएणं भवक्खएणं ठितिक्खएणं अनंतरं चयं चइत्ता इहेव माणुस्सए भवे जाइं इमाइंकुलाइं भवंति, तं० अंतकुलाणि वा पंतकुलाणि वतुच्छकुलाणि वा दरिद्दकुलाणि वा भिक्खागकुलाणि वा किवणकुलाणि वा तहप्पगारेसु कुलेसु पमुत्ताते पञ्चाजायाति, से णं तत्थ पुमे भवति दुरूवे दुवन्ने दुग्गंधे दुरसे दुफासे अनिढे अकंते अप्पिते अमणुन्ने अमणामे हीणस्सरे दीणस्सरे अनिट्ठसरे अकंतसरे अपितस्सरे अंमणुन्नस्सरे अमणामस्सरे अणाएजवयणपञ्चायाते, जाविय सेतत्थ बाहिरभंतरिता परिसाभवति सावितणं नोआढाति नो परिताणति नो महरिहेणं आसणेणं उवनिमंतेति, भासंपित से भासमाणस्स जाव चत्तारि पंचजणा अवुत्ता चेव अब्भुट्टेति - मा बहुं अजउत्तो ! भासउ २। मातीणंमातंकटु आलोचितपडिकंते कालमासे कालं किच्चा अन्नतरेसुदेवलोगेसुदेवत्ताए उववत्तारो भवंति, तं० - महिड्डिएसु जाव चिरद्वितीसु, से णं तत्थ देवे भवति महिड्डीए जाव चिरहितीते हारविरातितवच्छे कडकतुडितथंभितभुते अंगदकुंडलमउडगंडतलकन्नपीढधारी विचित्तहत्थ भरणे विचित्तवत्थाभरणे विचित्तमालामउली कल्लाणगपवरवत्थपरिहिते कल्लाणगपवरगंधमल्लानुलेवणधरे भासुरबोंदी पलंबवणमालधरे दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणंरसेणं दिव्वेणं फासेणं दिव्वेणं संघातेणं दिव्वेणं संठाणेणं दिव्वाए इड्ढीते दिव्वाते जूतीते दिव्वाते पभाते दिव्वाते छायाते दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाते लेस्साए दस दिसाओ उज्जोवेमाणापभासेमाणामहयाऽहतनट्टगीतवातिततंतीतलतालतुडितघणमुतिंगपडुप्पवातितरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरइ जावित से तत्थ बाहिरभंतरता परिसा भवति सावित - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy