________________
४४७
स्थानं-७, - रात्रौ हृदयशूलेन मरणम साधदेवेन भूत्वातदनुकम्पयास्वकीयमेव कडेवरमधिष्ठाय सर्वांसामाचारी अनुप्रवर्तयतायोगसमाप्तिः शीघ्रं कृता, वन्दित्वा तानभिहितंच-क्षमणीयं भदन्तः! यन्मया यूयं वन्दनंकारिताः,यस्यचशिष्याइयच्चिरमसं,यतोवन्दितोऽस्माभिरिति विचिन्त्याव्यक्तमतमाश्रिताः, तथाहि॥१॥ “को जाणइ किं साहू देवो वा तो न वंदणिज्जोत्ति । होजाऽसंजयनमणं होज्ज मुसावायममुगो त्ति॥" इति,
___-यच्छिष्यांश्च प्रति॥२॥ थेरवयणंजइपरे संदेहो किं सुरोत्ति साहुत्ति ।
देवे कहन्न संका? किं सो देवो अदेवोत्ति। तेण कहियन्ति व मई देवोऽहं देवदरिसणाओ य।
साहुत्ति अहं कहिए समाणरूवंमि किं संका? ॥ ॥४॥ देवस्स व किं वयणं सच्चंति न साहुरूवधारिस्स।
नपरोप्परंपि वंदह जंजाणंताऽविजयओत्ति ॥" एवं चोच्यमाना अप्यप्रतिपद्यमाना यद्विनेया सङ्घाबहिष्कृता विहरन्तश्च राजगृहे बलभद्राभिधानराजेन कटकमद्देनमारणमादिश्यकथमस्मान् यतीन्श्रावकस्त्वंमारयसीतिब्रुवाणा नवयंजानीमः केयूयंचौरावाचारिका वेतिप्रत्युत्तरदानतःप्रतिबोधिताः, सोऽयमव्यक्तमतधर्माचार्यो, न चायं तन्मतप्ररूपकत्वेन किन्तु प्रागवस्थायामिति ३।
तथा अश्वमित्रो, यो हिमहागिरिशिष्यस्य कोण्डिन्याभिधानस्य शिष्योमिथिलायांनगाँ लक्ष्मीगृहे चैत्ये अनुप्रावादाभिधाने पूर्वं नैपुणिके वस्तुनि छिन्नच्चेदननयवक्तव्यतायां. ‘पडुप्पन्नसमयनेरइया वोच्छिज्जिस्संति, एवं जाव वेमाणियत्ति, एवं बिईयाइसमएसु वत्तव्व'मित्येवंरूपमालापकमधीयानो मिथ्यात्वमुपगतः, बभाणच-यदि सर्व एव वर्तमानसमयसाता व्यवच्छेत्स्यन्ति तदा कुतः कर्मणां वेदनमिति, आह च॥१॥ “एवं च कओ कम्माण वेयणं सुकयदुक्कयाणंति ?।
उप्पायानंतरओ सव्वस्स विनाससब्भावा॥"
-यश्चैवं प्ररूपयन् गुरुणा भणितः॥१॥
“एगनयमएणमिदं सुत्तं वच्चाहि मा हुमिच्छत्तं ।
निरवेक्खो सेसाणवि नयाण हिययं बियारेहि ॥ ॥२॥ न हिसव्वहा विनासो अद्धापज्जायमेत्तानासंमि ।
सपरपज्जायाणंतधम्मिणो वत्थुणो जुत्तो।। ॥३॥ अह सुत्ताउत्ति मई ननु सुत्ते सासयंपि निद्दिढ़ ।
वत्थु दव्वट्ठाए असासयं पज्जयट्ठाए॥ ॥४॥ तत्थवि न सव्वनासो समयादिविसेसणं जओऽभिहियं ।
इहरा न सव्वनासे समयादिविसेसणं जुत्त ॥"न्ति इदं चाप्रतिपद्यमान उद्घाटितः, यश्च काम्पिल्ये शुल्कपालश्रावकैार्यमाणोऽस्माभि!यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org