________________
३९९
स्थानं ६,रूप्पि सिहरी ३।
जंबूमंदरदाहिणे णं छ कूडा पं० तं०-चुल्लहिमवंतकूडे वेसमणकूडे महाहिमवंतकूडे वेरुलितकूडे निसढकूडे रूयगकूडे ४/जंबूमंदरउत्तरेणंछ कूडापं० तं०-नेलवंतकूडेउवदंसणकूड़े रुप्पिकूडे मणिकंचणकूडे सिहरिकूडे तिगिच्छकूडे ५।।
जंबूद्दीवे२ छमहद्दहापं०२०-पउमदहेमहापउमद्दहे तिगिच्छदहे केसरिदहे महापोंडरीयद्दहे पुंडरीयदहे ६ । तत्थ णंछ देवयाओ महड्डियाओ जाव पलिओवमहितीतातो परिवसंति, तं०सिरिहिरि घिति कित्ति बुद्धि लच्छी ७।
जंबूमंदरदाहिणे णंछ महानईओ पं० २०-गंगा सिंधू रोहिया रोहितंसा हरी हरिकता ८॥ जंबूमंदरउत्तरे णंछ महानतीतो पं० -नरकंता नारिकता सुवन्नकूला रुप्पकूला रत्ता रत्तवती ९ । जंबूमंदरपुरच्छिमे णं सीताते महानदीते उभयकूले छ अंतरनईओ पं० तं०-गाहावती दहावती पंकवतीतत्तजला मत्तजला उम्मत्तजला १० जंबूमंदरपञ्चत्थिमेणंसीतोदातेमहानतीते उभयकूले छ अंतरनदीओ पं० खीरोदा सीहसोताअंतोवाहिणी उम्मिमालिणी फेणमालिणी गंभीरमालिणी ११॥
घायइसंडदीवपुरच्छिमध्येणंछ अकम्मभूमीओ पं० तं०-हेमवए, एवं जहा जंबुद्दीवे २ तहा नदी जाव अंतरनदीतो २२ जाव पुक्खरवरदीवध्धपञ्चस्थिमद्धे भाणितव्वं ५५
वृ.सुबोधं चैतत्, नवरं कूटसूत्रे हिमवदादिषु वर्षधरपर्वतेषु द्विस्थानकोक्तक्रमेण द्वेद्वे कूटे समवसेये इति। अनन्तरोपवर्णितरूपेच क्षेत्रे कालो भवतीति कालविशेषनिरूपणाय
मू. (५७४) छ उऊ पं० २०-पाउसे बरिसारते सरए हेमंते वसंते गिम्हे १ ।
वृ. 'छउऊ' इत्यादि सूत्रत्रयं, सुगमंचेदं, नवरं ‘उड्ढ'त्ति द्विमासप्रमाणकालविशेष ऋतुः, तत्राषाढश्रावणलक्षणा प्रावृट् एवं शेषाः क्रमेण, लौकिकव्यवहारस्तु श्रावणाद्याः वर्षाशरद्धेमन्तशिशिरवसन्तग्रीष्माख्या ऋतव इति,।
मू. (५७५) छ ओमरत्ता पं० तं०-ततिते पव्वे सत्तमे पव्वे एक्कारसमे पव्वे पन्नरसमे पव्वे एगूणवीसइमे पव्वे तेवीसइमे पव्वे २/छ अइरत्तापं० २०-चउत्थे अट्ठमे पव्वे दुवालसमे पव्वे सोलसमे पव्वे वीसइमे पव्वे चउवीसइमे पव्वे ३ ।
वृ.'ओमरत्त'त्तिअवमा-हीना रात्रिरवरात्रो-दिनक्षयः, पव्व'त्तिअमावास्या पौर्णमासी वातदुपलक्षितः पक्षोऽपि पर्व, तत्रलौकिकग्रीष्म यत्तृतीयंपर्व-आषाढकृष्णपक्षस्तत्र, सप्तमं पर्व-भाद्रपदकृष्णपक्षस्तत्र, एवमेकान्तरितमासानां कृष्णपक्षाः सर्वत्र पर्वाणीति, उक्तंच॥१॥ “आसाढबहुलपक्खे भद्दा वए कत्तिए अपोसे य।
फग्गुणवइसाहेसुय बोद्धव्वा ओमरत्ताउ॥" 'अइरत्त'त्तिअतिरात्रः अधिकदिनं दिनवृद्धिरितियावत् चतुर्थं पर्च-आषाढशुक्लपक्षः, एवमिहैकान्तरितमासानांशुक्लपक्षाः सर्वत्र पर्वाणीति। अयंचातिरात्रादिकोऽर्थोज्ञानेनावसीयन्त इत्यधिकृताध्ययनावतारिणो ज्ञानस्याभिधानाय सूत्रद्वयमाह
मू. (५७६) आभिनिबोहियनाणस्सणंछविहे अत्थोग्गहे पं०२०-सोइंदियत्थोग्गहे जाव नोइंदियत्थोग्गहे।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org