SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३५४ स्थानाङ्ग सूत्रम् ५/२/४७५ मू. (४७५) पंचहिं ठाणेहिं समणे निग्गंथे निग्गंथि गिण्हमाणे वा अवलंबमाणे वा नातिक्कमति, तं०-निग्गंथि चणंअन्नयरे पसुजातिए वापक्खिजातिएवाओहातेजातत्थ निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नातिक्कमति १ निग्गंथे निग्गंथिं दुग्गंसि वा विसमंसिवा पक्खलमाणिं वा पवडमाणिं वा गिण्हमाणे वा अवलंबमाणे वा नातिक्कति २। निग्गंथेनिग्गंथिं सेतसि वा पंकंसिवा पणगंसिवा उदगंसिवा उक्कसमाणिवाउवुज्झमाणी वागिण्हमाणे वा अवलंबमाणे वा नातिक्कमति ३ निग्गंथे निग्गंथिं नावंआरुभमाणे वाओरोहमाणे वा नातिक्कमति , खेत्तइत्तं दित्तइत्तंजक्खाइटुंउम्मायपत्तंउवसपग्गपत्तंसाहिगरणंसपायच्छित्तं जाव भत्तपाणपडियातिक्खियं अट्ठजायं वा निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे वा नातिकमति५॥ वृ. 'पंचही'त्यादि जगम, नवरं 'गिण्हमाणे'त्ति बाह्यादावङ्गे गृह्णन् अवलम्बमानः पतन्तीं बाह्यादौ गृहीत्वा धारयन् अथवा 'सव्यं गयं तु गहणं करेण अवलंबणं तु देसंमित्तिनातिक्रामति स्वाचारमाज्ञां वा गीतार्थस्थविरो निर्ग्रन्थिकाऽभावे न यथाकथञ्चित्, पशुजातीयो दप्तगवादिः पक्षिजातीयोगृध्रादिः, 'ओहाएजत्तिउपहन्यात् तत्रेति उपहनने गृह्णन्नातिक्रामति कारणिकत्वात् निष्कारणत्वेतु दोषाः, यदाह॥१॥ “मिच्छत्तं उड्डाहो विराहणा फास भावसंबंधो। पडिगमणाई दोसा भुत्ताभुत्ते य नायव्वा ।। इत्येकं, तथादुःखेन गम्यत इतिदुर्गः, सच त्रिधा-वृक्षदुर्गः श्वापददुर्गोम्लेच्छादिमनुष्यदुर्गः, तत्र वा मार्गे, उक्तंच “तिविहंचहोइदुग्गंरुक्खेसावयमणुस्सदुग्गंच" इतितथा विषमेवा-गर्तपाषाणाद्याकुले पर्वते वा प्रस्खलंती वा गत्या प्रपतन्ती वा भुवि, अथवा॥७॥ "भूमीए असंपत्तं पत्तं वा हत्थजाणुगादीहिं । पक्खलणं नायव्वं पवडण भूमीए गत्तेहिं ।।" इति गृहन्नातिक्रामतीति द्वितीयं, तथा पङ्कः पनको वा सजलो यत्र निमज्यते स सेकस्तत्र वा, पङ्कः-कर्दमस्तत्र वा, पनके वा आगन्तुकप्रतनुद्रवरूपे कद्दम एव ओल्यांवा, 'अपकसंतींपङ्कपनकयोः परिहसन्तीं अपोह्यमानां वा-सेके उदके वा नीयमानां गृह्णनातिक्रामतीति, गाथेचेह॥१॥ “पंको खलु चिक्खिल्लो आगंतुंपतणुओ दवो पणओ। सोच्चिय सजलो सेओ सइज्जइ जत्थ दुविहेवि ॥" इति, ॥२॥ पंकपणएसु नियमा ओसगणं वुझणं सिया सेए।। निमियंमि निमजणया सजले सेए सिया दोवि॥" इति तृतीयं, तथा नावं आरुहमाणे'त्ति आआरोहयन् ‘ओरुहमाणे'त्ति अवरोहयन्नुत्तारयनित्यर्थो नातिक्रामतीति चतुर्थं, तथा क्षिप्तं-नष्टं रागभयापमानैश्चित्तं यस्याःसा क्षिप्तचित्ता तां वा, उक्तंच-"रागेण वा भएणवा अहवाअवमाणिया महंतेणं। एतेहिं खित्तचित्त"त्ति तथा दप्तं सन्मानात् दर्पवच्चित्तं यस्याः सा दप्तचित्ता तां वा, उक्तंच ॥१॥ “इति एस असंमाणा खित्तो सम्माणओ भवे दित्तो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy