SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ स्थानं ४, - उद्देशक: - १ 118 11 ॥५॥ 119 11 ॥२॥ दवगुलपिंडगुला दो मज्जं पुण कट्ठपिट्ठनिष्पन्नं । मच्छियकोत्तियभामरभेयं च तिहा महुं होइ ॥ जलथलखहयरमंसं चम्मं वस सोणियं तिहेयंपि । आइल्ल तिन्नि चलचल ओगाहिमगं च विगईओ || - आदिमानि त्रीणि चलचलेत्येवं पक्कानि विकृतिरित्यर्थः"सेसा न होंति विगई अ जोगवाहीण ते उ कप्पंती । परिभुञ्जंति न पायं जं निच्छयओ न नजंति एगेण चैव तवओ पूरिज्जति पूयएण जो ताओ। बीओविस पुण कप्पइ निव्विगई लेवडो नवरं ' 11 २२३ इत्यादि । अचेतनान्तराधिकारादेव गृहविशेषान्तरं दृष्टान्ततयाऽभिधित्सुः पुरुषस्त्रियोश्चान्तरं दार्शन्तिकतया अभिधातुकामः सूत्रचतुष्टयमाह मू. (२८९) चत्तारि कूडागारा पं० तं०-गुत्ते नामं एगे गुत्ते गुत्ते नामं एगे अगुत्ते अगुत्ते नामं एगे गुत्ते अगुत्ते नामं एगे अगुत्ते, एवामेव चत्तारि पुरिसजाता पं०-गुत्ते नाममेगे गुत्ते ४, चत्तारि कूडागारसालाओ पं० तं०-गुत्ता नाममेगा गुत्तदुवारा गुत्तानाममेगा अगुत्तदुवारा अगुत्ता नाममेगा गुत्तदुवारा अगुत्ता नाममेगा अगुत्तदुवारा, एवामेव चत्तारित्थीओ पं० तं०-गुत्ता नाममेगा गुत्तिंदिता गुत्ता नाममेगा अगुत्तिंदिआ ४ । वृ. 'चत्तारि कूडे ' त्यादि, कूटानि शिखराणि स्तूपिकास्तद्वन्त्यगाराणि - गेहानि - अथवा कूटं-सत्त्वबन्धस्थानं तद्वदगाराणि कूटागाराणि, तत्र गुप्तं प्राकारादिवृतं भूमिगृहादि वा पुनर्गुप्तं स्थगितद्वारतया पूर्वकालापरकालापेक्षया वेति, एवमन्येऽपि त्रयो भङ्गा बोद्धव्याः, पुरुषस्तु गुप्तो नेपथ्यादिनाऽन्तर्हितत्वेन पुनर्गुप्तो गुप्तेन्द्रियत्वेन, अथवा गुप्तः पूर्वं पुनर्गुप्तोऽधुनापीति, विपर्यय ऊह्यः, तथा कूटस्येव आकारो यस्याः शालाया-गृहविशेषस्य सा तथा, अयं च स्त्रीलिङ्गध्ष्टान्तः स्त्रीलक्षणदार्थन्तिकार्थसाधर्म्यवशात्, तत्र गुप्ता परिवारावृता गृहान्तर्गता वस्त्राच्छादिताङ्गा गूढस्वभावा वा गुप्तेन्द्रियस्तु निगृहीतानौचित्यप्रवृत्तेन्द्रियाः एवं शेषभङ्गा ऊह्याः । मू. (२९०) चउविहा ओगाहणा पं० तं० - दव्वोगाहणा खेत्तोगाहणा कालोगाहणा भावोगाहणा । वृ. अनन्तरं गुप्तेन्द्रियत्वमुक्तमिन्द्रियाणि चावगाहनाश्रयाणीत्यावगाहनानिरूपणसूत्रं, अवगाहन्ते - आसते यस्यां आश्रयन्ति वा यां जीवाः साऽवगाहना- शरीरं द्रव्यतोऽवगाहना द्रव्यावगाहना, एवं सर्वत्र तत्र द्रव्यतोऽनन्तद्रव्या क्षेत्रतोऽसङ्घत्येयप्रदेशावगाढा, कालतोऽसङ्घयेयसमयस्थितिका, भावतो वर्णाद्यनन्तगुणेति, अथवाऽवगाहना विवक्षितद्रव्यस्याधारभूता आकाशप्रदेशाः, तत्र द्रव्याणामवगाहना द्रव्यावगाहना, क्षेत्रमेवावगाहना क्षेत्रावगाहना, कालस्यावगाहना समयक्षेत्रलक्षणा कालावगाहना, भाववतां द्रव्याणामवगाहना भाववागाहना, भावप्राधान्यादिति, आश्रयणमात्रं वा अवगाहना, तत्र द्रव्यस्य पर्यायैरवगाहना-आश्रयणं द्रव्यावगाहना, एवं क्षेत्रस्य कालस्य, भावानां द्रव्येणेति, अन्यथा वोपयुज्य व्याख्येयमिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy